________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [४४४], भाष्यं [४५...],
(४०)
'तं गमेइ, तहवि न ठाति, ताहे अमञ्चो भणइ-राय!मा देवीए वयणातिकमो कीरउ, मा मारेहिइ अपाणं, राया भणइ-को उवाओ होजा?, ण य अम्हं वंसे अण्णंमि अतिगए उजाणे अण्णओ अतीति, तस्थ वसंतमासं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति-उवाओ किजउ जहा-अमुगो पर्चतराया उकुडो(बट्टो),अणजंता पुरिसा कूडलेहे उवणेतु, एवमेएण कयगेण ते कूडलेहा रण्णो उवहाविया, ताहे राया जत्तं गिण्हइ,तं विस्सभूशणा सुयं, ताहे भणति-मए जीवमाणे तुम्भे किं निग्गच्छही, ताहे सो गओ, ताहे चेव इमो अइगओ, सोगतोतं पञ्चतं, जाव न किंचिपिच्छा आहेमरेतं, ताहे आहिंडित्ता जाहे नत्थि कोई जो आणं अइक्कमति, ताहे पुणरवि पुप्फकरंडयं उज्जाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति-मा अईह सामी!, सो भणति-किं निमित्तं , एत्थ विसाहनन्दी कुमारो रमइ, ततो एयं सोऊण कुविओ विस्सभूई, तेण नायं-अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविहलता अणेगफलभरसमोणया, सा मुडिपहारेण आहया, ताहे तेहिं कविहेहिं भूमी अरथुआ,
तां गमयति, तथापि न विष्ठति, तदाऽमात्यो भणति-राजन् ! मा देव्या वचनातिक्रमं करोतु, मा मीमरदात्मानं, राजा भपति क उपायो भवेत् ,न चास्माकं बंदोऽम्यस्मिन् भतिगते उद्याने अन्योऽतिवाति, तत्र वसन्तमासं खितः मासोऽतिहति, अमात्यो भणति-उपायः क्रियतां यथा-असुका प्रत्यन्तराजः | सस्कृष्टः (स.), भज्ञायमानाः पुरुषा कूटलेखानुपनयन्तु, एवमेतेन कृतकेन ते कूटलेखा राज्ञे उपस्थापिता:, तदा राजा यात्रा ग्रहाति, तत् विभूतिना धुतं, तदा भगति-मयि जीवति यूर्व किं निर्गच्छत, तदा सगतः, तवैवार्य (विशाखनन्दी) अतिगतः,स गतः तं प्रत्यन्तं, यावन्न कविपश्यति उपद्रवन्त, तदादिण्डव बदा नासि कोऽपि य आज्ञामतिकामति, तदा पुनरपि पुष्पकरडकमुद्यानमागतः, तत्र द्वारपाला गृहीतदग्दारहता भणन्ति-मा अतियासी: स्वामिन् !, स भणति-किंनिमित्तम् अत्र विशाखनन्दी कुमारी रमते, तत पुतत् श्रुत्वा कुपितो विश्वभूतिः, तेन शातं अहं कृतकेन निर्गमित इति तत्र कपिस्थलता अनेकफलभरसमवनता, सामुष्टिमहारेणाइता, तदा तैः कपिचिर्भूमिरास्तृता. *मासतमासम्मे७. + मरतं.
Palanmitrary.org
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~355