________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-1, मूलं [-/गाथा-1, नियुक्ति: [४१५...], भाष्यं [४३...],
आवश्यक-दविमलजिणा खप्पणो नवहिं अयरेहिणतइजिणोऽवि । चउसागरनामेहिं अर्णतईतो जिणो धम्मो ॥१२॥ हारिभद्री
धम्मजिणाओ संती तिहि उ तिचउभागपलिअऊणेहिं । अयरेहि समुप्पपणो पलिअद्धेणं तु कुंथुजिणो ॥१३॥ | यवृत्तिः ॥१६॥रापमानणाआसताताह पलिअचउभारणं कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो कोडिसहस्सेण मल्लिजिणो ॥ १४ ॥
विभाग-१ मल्लिजिणाओ मुणिसुब्बओ य चउपण्णवासलक्खेंहिं । सुब्वयनामाओं नमी लक्खेहिं छहि उ उप्पण्णो ॥१५॥ पंचहि लक्खेहिं तओ अरिहनेमी जिणो समुप्पण्णो । तेसीइसहस्सेहिं सएहि अमेहिं च ॥१६॥ नेमीओ पासजिणो पासजिणाओ य होइ वीरजिणो । अड्डाइजसएहिं गएहि चरमो समुप्पण्णो॥१७॥ | इयमन्त्र स्थापना-उसभाओ कोडिलक्ख ५० अजिओ, कोडिलक्ख ३० संभवो, कोडिलक्ख १० अभिनंदणो, कोडिलक्ख ५ सुमती, कोडीओ नउईओ सहस्सेहिं ९० पउमप्पहो, कोडीनवसहस्सेहिं ९ सुपासो, कोडीनवसपहिं || चंदप्पभो, कोडीओ उइओ ९० पुष्पदंतो, कोडीओ णवहि उ ९ सीअलो, कोडीऊणा १०० सा० ६६२६००० वरिसाई सेजंसो, सागरोपमा ५४ वासुपुज्जो, तीससागराई ३० विमलो, सागरोवमाई ९ अणंतो, सागरोवमाई ४ धम्मो, सागरोवमाई ३ अणाई पलिओवमचउभागेहिं तिहिं संती, पलिअद्धं २ कुंथू, पलियचउम्भाओ ऊणओवासकोडीसहस्सेण १ अरो, | ॥१४॥ वासकोडीसहस्सं १ मल्ली, वरिसलक्खचउपण्णा मुणिसुवओ, बरिसलक्ख ६ नमी, वरिसलक्ख ५ अरिहनेमी, वरिससहस्सा ८३७५० पासो, वाससयाई २५० वद्धमाणो । जिणंतराई। साम्प्रतं चक्रवर्तिनोऽधिकृत्य जिनान्तराण्येव प्रतिपाद्यन्ते तत्र
ASS
SiwanNIDrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~338~