________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [४१६], भाष्यं [४३...],
उसमे भरहो अजिए सगरो मघवं सर्णकुमारो । धम्मस्स य संतिस्स य जिणंतरे चकवादुिर्ग ॥ ४१६ ।। संती कुंथू अ अरो अरहंता चेव चक्कवही अ। अरमल्लीअंतरे उ हवद सुभूमो अ कोरब्वो ॥४१७॥ मुणिसुब्बए नर्मिमि अ हुति दुवे पउमनामहरिसेणा।
नमिनेमिसु जयनामो अरिट्टपासंतरे पंभो॥ ४१८॥ इह च असंमोहार्थ सर्वेषामेव जिनचक्रवर्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविप्यति बभूव वा तस्य अनन्तरच्यावर्णितप्रमाणायु:समन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायः
बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहि । उड्डाययाहिं कार्ड पंच घराई तओ पढमे ॥ १॥ पन्नरस जिण निरन्तर सुण्णदुर्ग ति जिण सुण्णतियगं च । दो जिण सुण्ण जिर्णिदो सुण्ण जिणो सुण्ण दोण्णि जिणा ॥२॥ वितियपंतिठ-13 वणा-दो चक्कि सुण्ण तेरस पण चकि सुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दुचकी सुण्णं चकी दु सुण्णं च ॥३॥ ततियपंतिठवणा-दस मुण्ण पंच केसव पण सुपणं केसि सुण्ण केसी य । दोसुण्ण केसवोऽवि य सुण्णदुर्ग केसब ति सुण्णं ॥४॥ प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनयेंधाक्रम ऊध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति । तत्र इयं स्थापना साम्प्रतं प्रदर्यते
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~339~