________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [४१५], भाष्यं [४३...],
पण्णासा लक्खेहिं कोडीणं सागराण उसभाओ। उप्पण्णो अजिअजिणो ततिओ तीसाएँ लक्खेहिं ॥२॥ जिणवसहसंभवाओ दसहि उ लक्खेहि अयरकोडीणं । अभिनंदणो उ भगवं एवइकालेण उप्पपणो ॥३॥ अभिणंदणाउ सुमती नवहि उ लक्खेहि अपरकोटीणं ।
उप्पण्णो सुहपुण्णो सुप्पभनामस्स बोच्छामि ॥४॥ दाई प सहस्सेहिं कोडीणं सागराण पुण्णाणं । सुमइजिणाउ पउमो एवतिकालेण उप्पण्णो ॥५॥
पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं । कालेणेवइएणं सुपासनामो समुप्पण्णो ॥६॥ कोडीसएहि नवहि उ सुपासनामा जिणो समुप्पण्णो । चप्पभो पभाए पभासयंतो उ तेलोकं ॥७॥
उईए कोडीहिं ससीउ सुविहीजिणो समुप्पण्णो।सुविहिजिणाओ नवहि उ कोडीहिं सीअलो जाओ॥८॥ सीअलजिणाउ भयवं सिज्जंसो सागराण कोडीए । सागरसयऊणाए वरिसेहिं तहा इमेहिं तु ॥९॥ छव्वीसाऐं सहस्सेहिंचेच छावहि सयसहस्सेहिं । एतेहिं ऊणिआ खलु कोडी मग्गिल्लिआ होइ ॥१०॥ चउपपणा अयराणं सिजंसाओ जिणो उ वसुपुज्जो । वसुपुज्जाओ विमलो तीसहि अयरेहि उप्पण्णो ॥११॥
2
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~337~