________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [४१४], भाष्यं [४३...],
आवश्यक
॥१६॥
प्रत
सूत्रांक
अढतगडा रामा एगो पुण बंभलोगकप्पंभि । उबवण्णु तओ चइ सिज्झिस्सइ भारहे वासे ॥ ४१४॥ दहारिभद्रीगमनिका-अष्ट अन्तकृतो रामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिं गता इत्यर्थः । एकः पुनःयवृत्तिः ब्रह्मलोककल्ये उत्पत्स्यते उत्पन्नो वेति क्रिया । ततश्च ब्रह्मलोकाच्युस्खा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाधार्थः | ॥ ४१४ ॥ आह-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति ?, आहअणिआणकडा रामा सव्वेऽवि अ केसवा निआणकडा । उहुंगामी रामा केसव सब्वे अहोगामी ॥ ४१५॥ | गमनिका-अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः ।। भावार्थः सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः 'अनिदानकृता रामाः' इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यं, केशवास्तु कृतनिदाना इति गाथार्थः ॥४१५|| एवं तावदधिकृतद्वारगाथा 'जिणचक्किदसाराणमित्यादिलक्षणा प्रपश्वतो व्याख्यातेति । साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन संबन्धेन WIजिनान्तरागमनं, तत्रापि तावत्प्रसङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते
उसमो वरवसभगई ततिअसमापच्छिमंमि कालंमि | उप्पण्णो पढमजिणो भरहपिआ भारहे वासे ॥१॥
॥१६॥ * सबबबु तत्य भोए, भोजु अयरोवमा दस व ॥ १॥ तत्तो म चहत्तार्ण इहेब उस्सप्पिणीइ भरह मि । भवसिद्धिमा अभयवं सिनिस्सह काहतिथंमि ॥ (साधों पाठान्तररूपा).
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: जिनानाम् अन्तराणि प्रदर्श्यते
~336~