________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं - /गाथा-], नियुक्ति: [४११], भाष्यं [४३...',
हवह पयावह १बंभो २ रुहो ३ सोमो ४ सियो ५ महसियो ६अ।
अग्गिसिहे ७ अ दसरहे ८ नवमे भणिए अवसुदेवे ९॥४११॥ निगदसिद्धाः॥ एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहपरिआओ पवजाऽभावाओ नत्थि वासुदेवाणं । होइ बलाणं सो पुण पढमऽणुओगाओं णायब्वो॥ ४१२॥
निगदसिद्धा एव । एतेषामेव गति प्रतिपादयन्नाह8 एगो अ सत्तमाए पंच य छट्ठी' पंचमी एगो । एगो अ चउत्थीए कण्हो पुण तच्चपुढवीएं ।। ४१३॥
गमनिका-एकश्च सप्तम्यां पश्च च षष्ठयां पञ्चम्यामेकः एकश्च चतुर्थी कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति | सर्वत्र कियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ॥ ४१३ ॥ बलदेवगतिप्रतिपिपादविषयाऽऽह
*बीसभूई । पाइए २ घणदस ३ समुदत्त सेवाले ५ । पिनमित्त सलिममिले ७ पुणवसू गंगदसे ॥१॥ एवाई नामाई पुषभचे मासि बासुदेवाणं । इत्तो बकदेवाणं जहकर्म कित्तइस्त्रानि ॥ २ ॥ विरसनंदी । सुचती २४ सागरदते ३ असोभ ललिए ५ मा वाराह धणस्सेणे . अवराइन | ८ रायललिए य ॥३॥ संभून सुभद्द २ सुर्वसणे ३ असिजंस कह ५ गंगे ६ । सागर ७ समुइनामे ८ वमसेणे ९४ अपरिमे ॥ ॥ एए2 धम्मावरिमा किचीपुरिसाण वासुदेवाणं । पुवभवे आसीआ जत्थ निणाइ कासी ॥५॥ महुरा । व कणगवत्थू २ सावधी ३ पोमणं च रायगिहं ५ कावंदी ५ मिहिलावि य. वाणारसि इस्थिणपुरं च ॥ ६॥ गावी जूए संगामे इत्थी पाराइए रंगमि । भनाणुरागगुही परबडी मावगा इभ ॥७॥ महसुका पाणय संतगाउ सहसारओ अ माहिदा । बंभा सोहम्म सर्णकुमार नवमो महामुका ॥ ८॥ तिपणेवणुसरेहिं तिथणेव भवे तथा महासुखा । अवसेसा बलदवा क्षणतर बमलोगचुभा ॥९॥ (म. अव्या०).
RSS
JABERatin intimationa
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~335~