________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४०४], भाष्यं [४३...],
आवश्यक
॥१६॥
T༔ ༔ Tཤྩ བླ
बलदेववासुदेवा अड्लेव हवंति गोयमसगुत्ता । नारायणपउमा पुण कासवगुस्सा मुणेअव्वा ॥ ४०४॥
हारिभद्रीनिगदसिद्धा ॥ वासुदेवबलदेवानां यथोपन्यासमायु-प्रतिपादनायाह
यवृत्तिः चउरासीई बिसत्तरि २ सहीतीसा य४ दस ५ य लक्खाई।
विभागः१ पण्णटि सहस्साई ६ छप्पण्णा ७ बारसेगं च ९॥ ४०५॥ |पंचासीई १ पण्णत्तरी अ२ पण्णहि ३ पंचवण्णा ४ य । सत्तरस सयसहस्सा५पंचमए आउभं होई ॥४०६॥ पंचासीइ सहस्सा ६ पण्णट्ठी ७ तह य चेव पण्णरस ८बारस सयाई ९आउं बलदेवाणं जहासंखं ॥४०७॥8॥ निगदसिद्धाः ॥ साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते-तत्र
पोअण १ बारवइतिगं ४ अस्सपुरं ५ तह य होइ चकपुरं ६॥
बाणारसि ७रायगिहं८ अपच्छिमो जाओ महुराए ९॥४०८ ।। निगदसिद्धा ॥ एतेषां मातापितृप्रतिपादनायाह
मिगावई १ उमा चेव २, पुहवी ३ सीआ य ४ अम्मया ५। लच्छीमई ६ सेसमई ७, केगमई ८ देवई ९ इअ ॥४०९॥
॥१६॥ भ६१ सुभद्दा २ सुप्पम ३ सुदंसणा ४ विजय ५ वेजयंती ६अ। तह य जयंती ७ अपराजिआ८ य तह रोहिणी ९ चेव ॥ ४१०॥
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | वासुदेव-बलदेवादिनां आयुः, नगरी, माता आदिनाम् नाम-निर्देश:
~334~