________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३९९], भाष्यं [४३...],
उसभे १ सुमित्तविजए २ समुद्दविजए ३ अ अस्ससेणे अ ४। तह वीससेण ५ सूरे ६ सुदंसणे ७ कत्तचिरिए ८ अ ॥ ३९९ ॥ पउमुत्तरे ९ महाहरि १०विजए राया ११ तहेव बंभे १२ अ ।
ओसप्पिणी इमीसे पिउनामा चक्कबहीणं ।। ४००॥ गाथाद्वयं निगदसिद्धमेव ॥ पर्यायः केषाश्चित् प्रथमानुयोगतोऽवसेयः, केषाश्चित् प्रत्रज्याऽभावात् न विद्यत एवेति ॥ साम्प्रतं चक्रवर्तिगतिप्रतिपादनायाहअहेच गया मोक्खं सुभुमो बंभो अ सत्तमि पुढविं । मघवं सर्णकुमारो सर्णकुमारं गया कप्पं ॥४०१॥
निगदसिद्धा ॥ एवं तावञ्चक्रवर्मिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानी वासुदेवबलदेवाङ्गीकरणतो व्याख्यायते-एतेषामपि च पूर्वभववक्तव्यतानिवद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाहवण्णेण वासुदेवा सब्वे नीला बला य सुक्किलया। एएसि देहमाणं वुच्छामि अहाणुपुठवीए ॥ ४०२॥
पढमो धणूणसी३१ सत्तरि २ सही ३ अ पण्ण ४ पणयाला ५।
अउणत्तीसं च धणू ६ छब्बीसा ७ सोलस ८ दसेव ९॥ ४०३ ॥ गाथाद्वयं निगदसिद्धं ॥ नामानि प्रागभिहितान्येव । साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाह
सर%A4%94%AC
ACK
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~333~