________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [३८७], भाष्यं [४३...],
(४०)
गाथाद्वयं निगदसिद्धमेव । भगवतामेव पितृप्रतिपादनायाहनाभी १जिअसत्तू २ आ, जियारी ३ संवरे ४ इअ । मेहे ५ घरे ६ पाढे ७ अ, महसेणे ८ अखत्तिए॥३८७॥
सुग्गीवे ९ दढरहे १० विण्ड ११, चसुपूजे १२ अ अखत्तिए। कयवम्मा १३ सीहसेणे १४ अ, भाणू १५ विससेणे १६ इअ ॥ ३८८।। सूरे १७ सुदंसणे १८ कुंभे १९ सुमित्तु २० विजए २१ समुदविजए २२ अ।
राया अ अस्ससेणे २३ सिद्धत्थेऽविय २४ खत्तिए ॥ ३८९॥ | निगदसिद्धाः॥पयायो-गृहस्थादिपर्यायो भगवतामुक्त एव तथैव द्रष्टव्यः। साम्प्रतं भगवतामेव गतिप्रतिपादनायाहसब्वेवि गया भुक्खं जाइजरामरणबंधणविमुका । तित्थयरा भगवंतो सासयसुक्खं निरावाहं ॥३९॥ | निगदसिद्धा ॥ एवं तावत्तीर्थकरान् अङ्गीकृत्य प्रतिद्वारगाथा व्याख्याता, इदानीं चक्रवर्तिनः अङ्गीकृत्य व्याख्यायतेएतेषामपि पूर्वेभववक्तव्यतानिवद्धं यवनादि प्रथमानुयोगादवसेयं, साम्प्रतं चक्रवर्तिवर्णप्रमाणप्रतिपादनायाहसब्वेवि एगवण्णा निम्मलकणगप्पभा मुणेयब्वा । छक्खंडभरहसामी तेसि पमाणं अओ चुच्छं ।। ३९१ ॥ पंचसय १ अद्धपंचम २ बायालीसा य अधणुअं च । इगयाल धणुस्सद्धं ४ च चउत्थे पंचमे चत्ता ५॥३९२॥
पणतीसा ६ तीसा ७ पुण अट्ठावीसा ८ य वीसइ ९धणूणि। पण्णरस १० बारसेव य ११ अपच्छिमो सत्त व धणूणि १२॥ ३९३ ॥
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~331