________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [३८०], भाष्यं [४३...],
हारिभद्री
आवश्यक
ति विभागः१
॥१६॥
एतास्तिस्रोऽपि पाठसिद्धा एव ॥ ३७८-३७९-३८० ॥ साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाहमुणिसुब्वओ अ अरिहा अरिहनेमी अ गोअमसगुत्ता सेसा तित्थयरा खलु कासवगुत्ता मुणेयव्वा ॥३८१॥ निगदसिद्धा ॥ आयुष्कानि तु प्राक्प्रतिपादितान्येवेति न प्रतन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाह
इक्खाग भूमि १ उज्झा २ सावस्थि ३ विणिअ ४ कोसलपुरं ५ च । कोसंबी ६ वाणारसी ७ चंदाणण ८ तह य काकंदी ९॥ ३८२ ॥ भदिलपुर १० सीहपुरं ११चंपा १२ कंपिल्ल १३ उज्ज्ञ १४ रयणपुरं १५ । तिण्णेव गयपुरंमी १८ मिहिला १९ तह चेव रायगिहं २०॥ ३८३ ॥ मिहिला २१ सोरिअनयर २२ वाणारसि २३ तह य होइ कुंडपुरं।
उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ ३८४ ॥ निगद सिद्धाः॥ भगवतामेव मातृप्रतिपादनायाह
मरुदेवि १ विजय २ सेणा ३ सिद्धत्था ४ मंगला ५ सुसीमा ६ य । पुहवी ७ लक्खण ८ सामा ९नंदा १०विण्ह ११ जया १२ रामा १३ ॥ ३८५।। सुजसा १४ सुब्बया १५ अइरा १६, सिरी १७ देवी १८ पभावई १९ । पउमावई २० अ वप्पा २१ अ, सिव २२ वम्मा २३ तिसला २४ इअ ॥ ३८६॥
॥१६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | भगवत: नगरी, माता, पिता आदिनाम् नाम-निर्देश:
~330~