________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३७५], भाष्यं [४३],
(४०)
-
योधिनः, सर्वे च हताः स्वचकैरिति-यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य 8
तानेव व्यापादयन्ति इति गाथार्थः ॥ एवं तावत्यागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहा-11 VIमुत्क्रमेण जिनादीनां नामदारमुक्त, पारभविकं चैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयं, इह विस्तर-1
भयानोक्कमिति ॥ साम्प्रतं तीर्थकरवर्णप्रतिपादनायाहपउमाभवासुपुज्जा रत्ता ससिपुष्पदंत ससिगोरा । सुब्बयनेमी काला पासी मल्ली पियंगामा ॥ ३७६ ।। वरकणगतविअगोरा सोलस तित्थंकरा मुणेयब्वा । एसो वषणविभागो चउवीसाए जिणवराणं ॥ ३७७॥ गाथाद्वयं सूत्रसिद्धमेव ।। साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाह
पंचेर्व १ अपंचम २ चत्तार ३ बुह ४ तह तिग ५ चेव ।। अड्डाइजा ६ दुषिण ७ अ दिवड ८ मेगं घणुसयं ९ च ।। ३७८॥ नउई १० असीइ ११ सत्तरि १२ सट्ठी १३ पण्णास १४ होइ नायव्वा । पणयाल १५ चत्त १६ पणतीस १७ तीसा १८ पणवीस १९ वीसा २०य ॥ ३७९ ॥ पण्णरस २१ दस धणूणि य २२, नव पासो २३ सत्तरयणिओ वीरो।
नामा पुब्बुत्ता खलु तित्थयराणं मुणेयव्वा ॥ ३८॥ * सभी पंचधशुस्सय पासो नव सत्तरयणिो वीरो । सेसह पंच अव य, पपणा दस पंच परिहीणा ॥1॥(प्र. सध्या०).
wrwaneiorary.org
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~329~