________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३७५], भाष्यं [३९],
आवश्यक ॥१५॥
8 यथासंख्यमेव हलमुशलचक्रयोधिनः-हलमशलयोधिनो बलदेवाः चक्रयोधिनो वासदेवा इति, सह तालगरुडध्वजाभ्यां
हारिभद्री
यवृत्तिः वर्त्तन्त इति सतालगरुडध्वजाः । एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः, बलदेववासुदेवाविति गाथार्थः ॥ वासुदेवा-13
विभागः१ भिधानप्रतिपादनायाह
तिविहू अ १ दिवि २ सयंभु ३ पुरिसुत्तमे ४ पुरिससीहे ५।।
तह पुरिसपुंडरीए ६ दत्ते ७ नारायणे ८ कण्हे ९॥ ४० ॥ (भाष्यम् ) निगदसिद्धा ॥ अधुना बलदेवानामभिधानप्रतिपादनायाह
अयले १ विजए २ भद्दे ३, सुप्पभे ४ अ सुदंसणे ५।
आणंदे ६णंदणे पउमे ८, रामे ९ आवि अपच्छिमे॥४१॥ (भाष्यम्) निगदसिद्धा ॥ वासुदेवशत्रुप्रतिपादनायाह
आसग्गीवे १ तारय २ मेरय ३ महकेढवे ४ निसुंभे ५ ।
बलि ६ पहराए ७ तह रावणे ८ अ नवमे जरासिंधू ॥४२॥ (भाष्यम्) निगदसिद्धा एव ॥
॥१५९॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सन्चे अचकजोही सब्वे अहया सचक्केहिं ॥४३॥(भाष्यम्) गमनिका-एते खाद प्रतिशत्रवः-एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवाना, सर्व चक्र
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~328~