________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [-/गाथा-], नियुक्ति: [३७१], भाष्यं [३८],
xिk
भावार्थः सुगम एवार द अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिसया कइ अण्णे ताया होहिंति रायाणो? ॥३७२॥
गमनिका-अथ भणति नरवरेन्द्रो-भरतः, भारते वर्षे यादृशस्त्वहं तादृशाः कल्यन्ये तात! भविष्यन्ति राजान द इति गाथार्थः ॥ ३७२ ॥
अह भणइ जिणवरिंदो जारिसओ तं नरिंदसलो । एरिसया एकारस अण्णे होहिं ति रायाणो ॥ ३७३ ॥
गमनिका-अथ भणति जिनवरेन्द्रो-यादृशस्त्वं नरेन्द्र शार्दूलः, शार्दूला-सिंहपर्यायः, ईदशा एकादश अन्ये भविप्यन्ति राजानः ॥ ३७३ ॥ ते चैते-- होही सगरो मघवं सर्णकुमारो य रायसहूलो । संती कुंथू अ अरो होई सुभूमो य कोरब्बो ॥ ३७४ ।।
णवमो अ महापउमो हरिसेणो चेव रायसङ्कलो । जयनामो अ नरवई वारसमो वंभदत्तो अ ॥ ३७५ ॥ 8गाथाद्वयं निगदसिद्धमेव । यदुक्तम् 'अपृष्टश्च दशारान् कथितवान् तदभिधित्सुराहि भाष्यकार:होहिंति वासुदेवा नव अण्णे नीलपीअकोसिज्जा। हलमुसलचक्कजोही सतालगरुडज्क्षया दो दो॥३९॥ (भाष्यम्)
व्याख्या-भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्का अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति 'सतालगरुडझया दो दो', ते च सर्वे बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि-वस्त्राणि येषां ते तथाविधाः, ___ * तादृशः + हवइ. सियाह.
-C4XX
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | वासुदेव-बलदेव आदीनाम् नाम-निर्देश:
~327