________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [३६८], भाष्यं [३७...],
आवश्यकजिणचफिदसाराणं वण्ण १ पमाणाई २ नाम ३ गोत्ताई ४।
हारिभद्री आऊ ५ पुर ६ माइ ७ पियरो ८ परियाय ९ गई च १० साही ॥ ३३८ । (दारगाहा)
यवृत्तिः ॥१५८॥
[विभाग १ गमनिका-जिनचक्रिदशाराणां' जिनचक्रवर्तिवासुदेवानामित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयु:| पुराणि मातापितरी यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासाथैः ॥३६८॥ अवयवार्थं तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकार:
जारिसया लोअगुरू भरहे वासंमि केवली तुम्भे ।
एरिसया कइ अन्ने ताया! होहिंति तित्धयरा ॥ ३८॥ (भाष्यम् ) व्याख्या-यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईदृशाः कियन्तोऽन्येऽत्रैव तात ! भविष्यन्ति तीर्थकराः। ४ इति गाथार्थः ॥ ३८ ॥
अह भणइ जिणवरिंदो भरहे वासंमि जारिसो अहयं । एरिसया तेवीसं अण्णे होहिंति तित्थयरा ।। ३६९ ॥ 1 निगदसिद्धा॥ ते चैवंहोही अजिओ संभव अभिणदण सुमइ सुप्पभ मुपासो।ससि पुष्पदंत सीअल सिजंसो वासुपुज्जो अ॥३७०॥3
|॥१५८॥ दाविमलमणतइ धम्मो संती कुंथू अरो अ मल्ली अ। मुणिमुन्वय नमि नेमी पासो तह बहमाणो अ॥ ३७१॥
* भरते. +चे मासे.
964
-%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~326~