________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३५८], भाष्यं [३७...],
आवश्यक
॥१५५।
T༔ ༔ Tཤྩ, ཟླ་
जिनकल्पिकादयः 'मञ्झन्ति' मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणब्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि हारिभद्रीकिमिति ?, 'अहोऽस्मि' योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः॥३५७॥तथा- यवृत्ति वजंतऽवज्जभीरू बहुजीवसमाउलं जलारंभ । होउ मम परिमिएणं जलेण पहाणं च पिअणं च ॥ ३५८॥ विभागः१
गमनिका-वर्जयन्ति अवधभीरवो बहुजीवसमाकुलं जलारम्भ, तत्रैव वनस्पतेरवस्थानात् , अवयं-पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः ॥ ३५८॥
एवं सो रुइअमई मिअगमहविगप्पि इमं लिंगं । तडितहेउसुजुत्तं पारिवलं पवत्तेह ॥ ३५॥ | गमनिका-स्थूलमूषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निज
मतिविकल्पितं, इर्द लिङ्ग, किंविशिष्टम् -तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः, तैः सुषु युक्त-श्लिष्ट-IN |मित्यर्थः, परिव्राजामिदं पारिवज्यं, प्रवर्त्तयति, शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा 'पारिवज्ज है ततो कासी' ति पारिवाज-तंतः कृतवानिति गाधार्थः ॥ ३५९ ॥ भगवता च सह विजहार, तं च साधुमध्ये विजातीयं |
दृष्ट्वा कौतुकाल्लोकः पृष्टवान् , तथा चाह| अह तं पागडरूवं दई पुच्छेइ बहुजणो धम्मं । कहा जईणं तो सो विआलणे तस्स परिकहणा ॥ ३६॥ |
॥१५५॥ गमनिका
रूप-विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्म, कथयति यतीनां संबन्धिभूतं क्षान्त्यादियतो रुचि
*
JABERDurati
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~320