________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [३६१], भाष्यं [३७...],
(४०)
लक्षणं ततोऽस भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना परिकथना 'श्रम विरता इत्यादिलक्षणा', पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशा, पाठान्तरं वा 'अह तं पागडरूवं दह पुग्छिसु बहुजणो धम्मं । कहतीसु जतीणं सो वियालणे तस्स परिकहणा ॥१॥ प्रवर्तत इतिY गाथार्थः ॥ ३६॥ 'धम्मकहाअक्खित्ते उपट्टिए दे भगवओसीसे । गामनगराइआई विहरद सो सामिणा सद्धिं ॥ ३६१ ॥
गमनिका-धर्मकथाक्षिप्तान उपस्थितान् ददाति भगवतः शिष्यान, ग्रामनगरादीन् विहरति स स्वामिना साफ, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ॥ ३६१ ॥ अन्यदा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान् , तत्र च समवस्तः, भरतोऽपि भ्रातृप्रवण्याकर्णनात् संजातमनस्तापोऽधृति चक्रे, कदाचिदोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयश्च तान् भोगैः निराकृतश्च चिन्तयामासएतेषामेवेदानी परित्यक्तसङ्गाना आहारदानेनापि तावद्धर्मानुष्ठान करोमीति पञ्चभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान् , राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह-पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रावग्रहः राजा
*प्रतिषिदे.
SAR
%25%
T
%25
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~321