________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -, मूलं [-/गाथा-], नियुक्ति: [३५४], भाष्यं [३७...],
संयतास्तु, अहं तो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्रा|णिवधविरताः
अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताविरमणं मे सदा भवत्विति गाथार्थः ॥३५४॥ निकिंचणा य सभा अकिंचणा मज्म किंचणं होउ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ॥३५५ ॥
गमनिका-निर्गतं किंचन-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनम्-अल्पमपि येषां तेऽकिञ्चना-जिनकल्पिकादयः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किश्चनं भवतु पवित्रिकादि। तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति | गाथार्थः ॥ ३५५ ॥ तथाववगयमोहा समणा मोहच्छपणस्स छत्तयं होउ । अणुवाहणा य समणा ममं तु उवाहणा होन्तु ।। ३५६॥
गमनिका-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अंहं तु नेत्थं यतः अतो मोहाच्छादितस्य छन्त्रकं भवतु।। | अनुपानकाच श्रमणाः मम चोपानही भवत इति गाथाक्षरार्थः ॥ ३५६ ॥ तथा
सुकंवरा य समणा मिरंचरा मज्म धाउरत्ताई । हुंतु इमे वत्थाई अरिहो मि कसायकलुसमई ॥ ३५७ ।। गमनिका-शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं (अन्धानम् ४०००) येषां ते निरम्बरा
*कानं. + जन अ०.
ना जि.
गाथार्थः.
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~319~