________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
21
आवश्यकपरमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतब्बतिभेदोदाहरणादू जरत्पशाटिकापाटनदृष्टान्ताच सहारिभद्री
अवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रही तु पृथक् पृथग अन्तर्मुहूर्त्तमात्रं कालं भवत इति विज्ञातन्यौ। यवृत्तिः ॥११॥
ईहा चावायश्च ईहावायी, प्राकृतशैल्या बहुवचनं, उक्तं च-"दुषयणे बहुवयणं छहीविहत्ती भण्णइ चउत्थी । जह हत्या विभागः१ तह पाया, णमोऽत्थु देवाहिदेवाणं ॥१॥" तावीहावायौ मुहर्ताध ज्ञातव्यौ भवतः, तत्र मुहूर्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्याधं तु मुहर्धेि, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-व्यवहारापेक्षया एतद् मुहर्तार्धमुक्त, तत्त्वतस्तु अन्तमुहूर्तमवसेयमिति । अन्ये वेवं पठन्ति 'मुहुत्तमन्तं तु मुहुर्तान्तस्तु द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारा, स चावधारणे, एतदुकं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्वर्थः । कलनं कालः तं काल, न विद्यते संख्या इयन्तः पक्षमासर्वयनसंवत्सरादय इत्येवंभूता यस्खासावसंख्या, पल्वोपमादिलक्षण इस्वर्थः, तं कालमसंख्न्यं, तथा संख्यायत्त इति संख्यः, इयन्तः पक्षमासत्वंयनादव इत्येवं संख्याप्रमित इत्यर्थः, तं संख्ये च, चशम्दात् अन्तर्मुहर्स च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:-अवायोत्तरकालं अविच्युतिरूपा-अन्तर्मुहूर्त भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीज-M भूता संख्येयवायुषां सत्त्वानां संख्येयं कालं असंख्येयवर्षायुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थः ॥४॥
W
"श्रद्धाजोभाध्यकाराविम्याक्यानात. बहुवचन द्विवचने पीधिमकी भव्यते चतुर्थी । यथा हसी तथा पादौ नमोऽस्तु देवाधिदेवेम्पः
॥११॥ गुकोसे" इत्याविवचनादपचनासमवात्तद्रहितानामसंख्येयायुषामितिदर्शनाप पक्ष्योपमेत्यादि. *जीयंत ५-६ + ज्ञातव्यौ १-३-३-४५ बहुववणेण दुषयणं 1-२-३-४ भषणए ५-६.
~32~