________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -, मूलं [-/गाथा-], नियुक्ति: [३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
तस्य नयनमनोवर्जेन्द्रियसंभवात् , अर्थावग्रहस्तु पोढा, तस्य सर्वेन्द्रियसंभवात् । एवमीहादयोऽपि प्रत्येकं षट्पकारा|
एवेति । एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति । अन्ये त्वेवं पठन्ति-अस्थाणं उम्गहणमि दिउग्गहों तत्र अर्थानामवग्रहणे सति अवग्रहो नाम मतिभेद इत्येवं अवते, एवं ईहादिष्वपि योज्यं, भावार्थस्तु पूर्वव
दिति । अथवा प्राकृतशैल्या 'अर्थवशाद्विभक्तिपरिणाम' इति यथाऽऽचाराङ्गे-"अगणिं च खलु पुट्ठा एगे संघायमावअंति" इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः-अग्नौ च पतिता 'एके' शलभादयः 'संघातमापद्यन्ते' अन्योऽन्यगात्रसंकोचमासादयन्तीत्यर्थः,तस्मादू अग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुः इत्यतो न कार्य: * इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति । एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः ॥३॥ इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह
'उग्गह इकं समयं ईहावाया मुहुत्तमई तु । कालमसंखं संखं च धारणा होइ णायवा ॥४॥ व्याख्या-तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एक समयं भवतीति संवन्धः, तत्र काला
नोइन्द्रियस्यापि महणमुपलक्षणात् , अन्यथा न स्युर्भेदाः षट् , इन्द्रियत्वं वाभिप्रेतमत्र सस्थाभ्यन्तरनित्यन्वितत्वात्. २ ज्ञायतेऽनेन भाचारा-18 व्याख्या श्रीमतों काकारमाकनीति ३ अर्यावग्रहो द्विधा जघन्य उत्कृष्टा, आयो नैनयिक एवेतरः सौम्यवहारिक इति जघन्यो नैञ्चयिक इति प्रोतुः, व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहाद क्षणमिति न्यायात्. एवेत्यर्थः, संक. विवाहो. 'उगहु (नि.३) मुडुचमन्तं तु (.)
~31~