________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [३४९], भाष्यं [३२],
T༔ ༔ Tཤྩ བླ
आवश्यक- |बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य ।। ३४९॥ हारिभद्रीपढम दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सव्वस्थवि जिप्पए भरहो ॥ ३२॥
यवृत्तिः ॥१५॥
विभागः१ सो एच जिप्पमाणो विहुरो अह नरवई विचिंतेइ । किं मन्नि एस चक्की ? जह दाणि दुचलो अयं ॥३३॥ संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरत्ति अ वुत्ते चिन्ता पए नाणं ॥ ३४ ॥ | उप्पण्णनाणरयणो तिण्णपइपणो जिणस्स पामूले । गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो ॥ ३५ ॥ काऊण एगछतं भरहोऽवि अ भुंजए विउलभोए। मरिईवि सामिपासे विहरइ तवसंजमसमग्गो ॥३६॥ सामाइअमाईअं इकारसमाउ जाच अंगाउ। उज्जुत्तो भत्तिगतो अहि जिओ सो गुरुसगासे ॥ ३७॥ (भाष्यम्) | आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदश्यते-भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरण, तन्निनवेदनं चक्रवर्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वमिति चिन्तिते देवता
आगतेति, 'कहणंति' बाहुबलिना परिणामदारुणान् भोगान् पोलोच्य कथनं कृतं-अलं मम राज्येनेति, तथा चाह-नाध-5 मिण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता-नास्मादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भाष्यगाथाः ॥ ३४९॥
| ॥१५॥ *ताहे चक्र
प्रक्षरमणमि । बाहुबलिया व भनिभं घिरधु रजस्स तो तुम चिंतेह य सो मझ सहोरा पुनदिक्षिया | नाणी । अयं केवल
पहिमं ॥२॥(प्र. अश्या०)
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~316~