________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [३४९], भाष्यं [३७],
तयोश्च भरत मं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते भरतः ॥ स एवं विधुरोऽथ नरपतिर्विचिन्तितवान् किं मन्ये एष चक्रवत्तीं ? यथेदानीं दुर्बलोऽहमिति । कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् 'अर्हन्' आदितीर्थकर, 'हस्तिनः अवतर' इति चोके चिन्ता तस्य जाता, यामीति संप्रधार्य 'पदे' इति पादोरक्षेपे ज्ञानमुत्पन्नमिति ॥ उत्पन्नज्ञानरत्नस्तीर्णप्रतिज्ञो जिनस्य पादमूले के लिए पदं गत्वा तीर्थं नत्वा आसीनः ॥ अत्रान्तरे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपि च भुङ्क्ते विपुलभोगान् । मरीचिरपि स्वामिपार्श्वे विहरति तपःसंयम समग्रः ॥ स च सामायिकादिक मेकादशमङ्गं यावत् उद्युक्तः क्रियायां भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः ॥ ३२-३७ ॥
अह अण्णया कयाई गिम्हे उन्हेण परिगयसरीरो । अण्हाणएण चइओ इमं कुलिंगं विचिंते ॥ ३५० ॥ गमनिका -- 'अर्थ' इत्यानन्तयें 'कदाचिद्' एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः 'अस्नानेनेति' अस्नानपरीपण त्याजितः संयमात् 'एतत्कुलिङ्ग' वक्ष्यमाणं विचिन्तयतीति गाथार्थः ॥ ३५० ॥ मेरुगिरीसमभारे न हुमि समत्थो मुहुत्तमवि वोढुं । सामण्णए गुणे गुणरहिओ संसारमणुकखी ॥ ३५१ ॥ गमनिका - मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्त्तमपि वोढुं कान्?, श्रमणानामेते श्रामणाः,
# दुहितरौ + पदो० परिषदं तत्तीर्थ
Education intemational
Forest Use Only
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः मरीचि कथानकं
~ 317 ~