________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [३४८], भाष्यं [३१...],
196
प्रत सूत्रांक
लहुयरा समुप्पा ते किह निरइसओ पिच्छामिा, एत्धेय ताव अच्छामि जाव केवलनाणं समुप्पण्णति, एवं सो पडिम ठिओ. मा. पर, जाणइ सामी तहवि न पट्टवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छा काउस्स-181 ग्गेणं, बल्लीविताणेण वढिओ, पाया य धम्मीयनिग्गएहिं भयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पट्टवेइ, पुर्वि है। न पट्टविआ, जेण तया सम्मं न पडिवाइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेदिओ दिट्ठो, परूदेणं महलेणं कुचणंति, तं | दण वंदिओ, इमं च भणियं-तिाओ आणवेइ-न किर हत्थिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे
पचिंतितो कहिं एत्थ हत्थी, ताओ अ अलियं न भणति, ततो चिंततेण णायं-जहा माणहत्यित्ति, को य मम माणो?, ४ वञ्चामि भगवतं वदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलिपरिसाए ठिओ । ताहे भर-17 लाहोऽवि रज भुंजइ । मरी ईवि सामाइयादि एकारस अंगाणि अहिन्जिओ। साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह-18
लघुतराः समुपमशानातिशयाः, तान् पार्थ निरतिशयः पश्यामि', अत्रैव तावतिहामि पावकेवल ज्ञानं समुत्पामिति (समुषवत इति), एवं सx प्रतिमां स्थितः, मानपर्वतशिखरे, जानाति स्वामी तथापि न प्रस्थापयति, अमूडवक्ष्यास्तीर्थ कराः, तदा संपरसरं तिति कायोत्सर्गेण, बलीबितानेन वेष्टितः,14 पादौ च वल्मीकनिर्गत जी, पूर्णेच संवासरे भगवान् माहीसुन्दयाँ प्रस्थापयति, पूर्व न प्रस्थापिते, येन तदा सम्बन प्रतिपचत इति, ताभ्यां मार्गय तीभ्यां स बल्लीतृणवेष्टितो इष्टः, अरुवेन महता उर्चेनेति, तं दृष्ट्वा वन्दितः, इदं च भणितम्-तात आज्ञापयति-न किल हस्तिबिलास्य केवलज्ञानं समुत्पयत.
चिम्तितमारब्धवान) कान हसी, तातचालीक म भगति, ततचिन्तयता ज्ञात-पथा मानो इम्तीति, कब मम मानः बजामि भगवन्त (पति) वन्दे तांश्च साधूनिति पादे वरिक्षसे केवलज्ञानं समुत्पलं, तदा गरवा केवकिपर्षदि स्थितः । तदा भरतोऽपि राज्यं भुनक्ति। मरीचिरपि । सामाविकादीन्येकादशानाम्बधीतवान्, पढविआमो. + पडिवनिहित्ति. जेम! तामी. किल. नाचिन्तितो.
अनुक्रम
BE
9 69
Swjanmorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~315