________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम H
आवश्यक
॥१५२॥
[भाग-२८] “आवश्यक मूलसूत्र- १/१ (मूलं+निर्युक्तिः + वृत्तिः) ” - अध्ययनं [-] मूलं [ / गाथा-] निर्बुक्ति: [ ३४८], आष्यं [३१]...].
ता एहि, किंवा मर्ममि अजिए भरहे तुमे जिंअंति । ततो सघबलेण दोवि मिलिआ देते, बाहुबलिणा भणिअं - किं अणवराहिणा लोगेण मारिएणं ?, तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तेसिं पढमं दिडिजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छा वायाए, तत्थवि भरहो पराइओ, एवं बाहाजुद्वेण पराजिओ मुहिजुद्धेऽवि पराजिओ दंडजुद्धेऽवि जिष्यमाणो भरहो चिंतियाइओ-किं एसेव चक्की ! जेणाहं दुबलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिष्णं चक्करयणं, ताहे सो तेणं गहिएणं पहाविओ । इओ बाहुबलिणा दिट्ठो गहियदिवरयणो आगओ, सगबं चिंतियं चाणेण-सममेएण भंजा मि एयं किं पुण तुच्छाण कामभोगाण कारणा भट्ठनियपइण्णं एयं मम बाबाइडं न जुतं, सोहणं मे भाउगेहिं अणुट्ठिअं, अहमवि तमणुहामित्ति चिंतिऊण भणियं चाणेण धिसि घिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रज्जं पदयामित्ति, मुकदंडो पवइओ, भरहेण बाहुबलिस्स पुत्तो रज्जे ठविओ । बाहुबली विचिते - तायसमीवे भाउणो मे
1
3 तत् एहि, किंवा मध्यजिते भरते त्वया जितमिति । ततः सर्ववडेन द्वावपि मिलितौ देशान्ते, बाहुबलिना भणितं किमनपराधिना लोकेन मारितेन ?, त्वं चाहूं च द्वावेव युध्यावद्दे, एवं भवत्विति तयोः प्रथमं दृष्टियुद्धं जातं, तत्र भरतः पराजितः, पञ्चाद्वाचा तत्रापि भरतः पराजितः, एवं बाहुयुद्धेन पराजितो मुष्टियुद्धेऽपि पराजितो दण्डवेऽपि जीवमानो भरतश्चिन्तितवान् किमेष एव चक्रवत्ती १ येनाहं दुर्बल इति तस्यैवं चिन्तयतो देवतया आयुधं दतं चकर, तदा स तद् गृहीत्वा प्रभावितः। इतो बाहुबलिना दृष्टः गृहीतदिव्यरन आगतः, सगर्व चिन्तितं चानेन सममेतेन भनयेनं किं पुनस्तुच्छानां कामभोगानां कारणाष्टपतिज्ञमेनं व्यापादवितुं न युक्त, शोभनं मे भ्रातृभिरनुष्ठितं अहमपि तदनुतिष्ठामि इति चिन्तयित्वा भणितं चानेन धिग्धि पुरुषायं तेऽधर्मयुद्धप्रवृत्तख मे भ ज्यं प्रजामीति, मुकदण्डः प्रमजितः भरतेन बाहुबलिनः पुत्रो राज्ये स्थापितः । बाहुबली विचिन्तयति तातसमीपे आतरो मे वि नेदम्. जामि.
ttmational
For Funny
हारिभद्रीयवृत्तिः विभागः १
~314~
॥१५२॥
www.jancibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः