________________
आगम
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [३४७], भाष्यं [३१...],
(४०)
पीओं, न य छि ताहे एगंमि जिण्णकूवे तणपूलिअंगहाय उस्सिचइ, जे पडियसेस तं जीहाए लिहइ । एवं तुभेहिपि अणु
सद्दफरिसा सबसिद्धे अणुभूआ, तहषि ततिं न गया । एवं वियालि अं नाम अझयणं । भासइ 'संबुझह किं न बुज्झहा ?' एवं अहाणउए वित्तेहिं अहाणउइ कुमारा पबइआ, कोइ पढमिल्लुएग संबुद्धो कोइ |वितिएण कोइ ततिएण जाहे ते पषइआ। अमुमेवार्थमुपसंहरमाहमागहमाई विजयो सुंदरिपब्वज बारसभिसेओ। आणवण भाउगाणं समुसरणे पुच्छ दिलुतो ॥ ३४८ ॥
गमनिका-मागधमादौ यस्य स मागधादिः, कोऽसौ ! विजयो भरतेन कृत इति । पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति । द्वादश वर्षाणि अभिषेकः कृतो भरताय, आज्ञापनं भ्राणां चकार, तेऽपि च समवसरणे भगवन्तं पृष्टवन्तः, भगवता चाङ्गारदाहकदृष्टान्तो गदित इति गाथाक्षरार्थः ॥ ३४८ ॥ इदानीं कथानकशेपम्-कुमारेसु पषइएसु भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पवइए सोउं आसुरुत्तो, ते बाला तुमए पवाविआ, अहं पुण जुद्धसमत्थो,४
-2
4
0-
पीताः, नच उिद्यते तृष्णा, तवैकसिजीर्णकूपे तृणपूलं गृहीत्योखिमति, यापतितशेष तजिदया लेति । एवं युष्माभिरपि अनुसरा सर्वलोके शब्दस्पर्शाः सर्वार्थलियेऽनुभूतासयापि तृप्तिं न गताः, एवं वैदारिकं नामाध्ययन भाषते, संध्यत किं न बुध्यत! एवमटनवत्या रिटनवतिः कुमारा: प्रनजिताः कश्चित् प्रथमेन संबुदः कश्चिद्वितीयेन कश्चित्तृतीयेन, यदा ते प्रमजिताः।२ कुमारेषु प्रमजितेषु भरतेन चाहुगलिने दूतः प्रेषितः, स तान्प्रनजितान् श्रुत्वा कुद्धः, ते बालास्त्वया प्रवाजिताः, भई पुनः युद्धसमर्थः * पीआ य. + परिजइ. मागहवरदामपभास सिंधुखंडप्पवायतमिसगुहा । सहि वाससहस्से, ओअवि भागो भरहो ॥१॥(प्र०व्या०).
Hirwainiorary.org
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: बाहुबले: कथानकं
~313~