________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३४७], भाष्यं [३१...],
आवश्यक
॥१५०॥
प्रत सूत्रांक
सिंधुदेविं ओयवेइ, ततो वेयङगिरिकुमारं देवं, ततो तमिसगुहाए कयमालयं, तओ सुसेणो अद्धबलेण दाहिणिलं सिंधु- हारिभद्री[निक्खूड ओयवेइ, ततो सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेण उज्जो काऊण उभओ पासिं|.यवृत्तिः पंचधणुसयायामविक्खंभाणि एगूणपण्णांसं मंडलाणि आलिहमाणे उज्जोअकरणा उम्मुग्गनिमुग्गाओ अ संकमेण विभागः१ उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअं चिलातेहिं सम जुद्धं, ते पराजिआ मेहमुहे नाम कुमारे कुलदेवए |आराहेति, ते सत्तरत्तिं वास वासेंति, भरहोऽवि चम्मरयणे खंधावारं ठवेऊण उपरि छत्तरयणं ठवेइ, मणिरयणं छत्तरयणस्स पडिच्छभा"ए ठवेति, ततोपभिइ लोगेण अंडसंभवं जगं पणीअंति, तं ब्रह्माण्डपुराणं, तत्थ पुवण्हे साली दुप्पइ, अवरण्हे जिम्मइ, एवं सत्त दिवसे अच्छति, ततो मेहमुहा आभिओगिएहिं धाडिआ, चिलाया तेसिं वयणेण | उवणया भरहस्स, ततो चुलहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति,
9
-06
CORRECENESS
-2
अनुक्रम
सिन्धुदेवीमुपैति, ततो वैताम्यगिरि कुमार देषं, ततसमिश्नगुहायाः कृतमाल्यं, ततः सुपेणोऽर्धयलेन दाक्षिणात्य सिन्धुभिकूट उपति, ततः सुपेणतमिश्रगुहां समुद्घाटयति, ततस्तमिसगुदायां मणिरलेनोद्योतं कृत्वोभवपाश्चैवोः पनधनुःशखायामविष्कम्भाणि मन्डलाणि एकोनपञ्चाशतमालिसन् वद्योतकरणादुम्मन्नानिमने च संक्रमेणोत्तीर्य निर्गतस्तमिखगृहाथाः, आपतितं किरातैः समं युद्ध, ते पराजिताः भेषमुखान् नाम कुमारान् कुलदेवता आराधयन्ति, ते | सप्तरात्र वर्षा वर्षयन्ति, भरतोऽपि चर्मरखे स्कन्धाचार स्थापयित्वोपरि उबरवं खापयति. मनिरतं उपस्वस प्रतीक्ष्यभागे ( मध्ये दण्डख) स्थापयति, तत:प्रकृति लोकेनाण्डप्रभवं जगवाणीतमिति, तत्स म पूर्वावशालय उपन्त, अपराजिस्यते एवं सादिनानि तिष्ठति, ततो मेघमुखा आभियोगिकिनिघाटिता,
किरातानेपां वचनेनोपनता भरताय, ततः क्षुल्लकहिमवद्भिरिकुमारं देवमुपैति, तत्र द्वाससति योजनानि शर उपरि गच्छति, * गुहमुग्धा D+ .पणासमंजमायो.सत्तरच.पद्विविधा. अच्छति.
62-64
॥१५
॥
marwjanmitrayog
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~310~