________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३४७], भाष्यं [३१...],
सयराहमिति' देशीवचनं युगपदर्थाभिधायकं त्वरितार्थाभिधायकं वेति । 'मरीचिरिति' जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान मरीचिः, अभेदोपचारान्मतुब्लोपादेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः । सम्यक्त्वेन लब्धा-पाप्ता बुद्धिर्यस्य स तथाविधः । शेष सुगममिति गाथाचतुष्टयार्थः ॥ ३४४-३४७ ॥ कथानकम्-भरहोऽवि भगवओ पूअं काऊण चक्करयणस्स अठ्ठाहिआमहिमं करियाइओ, निवत्ताए अष्टाहिआए तं, |चक्करयणं पुहिमुहं पहावि, भरहो सबबलेण तमणुगच्छिआइओ, तं जोयणं गंतूण ठिअं, ततो सा जोअणसंखा जाआ, पुषेण य मागहतित्थं पाविऊण अहमभत्तोसितो रहेण समुद्दमवगाहित्ता चक्कगाभिं जाव, ततो णामकं सरं विसजियाइओ, सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्स भवणे पडिओ, सो तं दद्दूण परिकुविओ भणइ-केस णं |एस अपस्थिअपस्थिए ?, अह नामयं पासइ, नायं जहा उप्पण्णो चक्कवट्टित्ति, सरं चूडामणिं च घेत्तूण उवडिओ भणतिअहं ते पुषिल्लो अंतेवालो, ताहे तस्स अठ्ठाहिमहामहिमं करेइ । एवं एएण कमेण दाहिणेण वरदाम, अवरेण पभासं, ताहे |
T
भरतोऽपि भगवतः पूजा कृत्या पाकरणस्याष्टाहिकामहिमानं कृतवान् , निवृत्तेऽष्टाहिके तचकरवं पूर्वाभिमुखं प्रधावितं, भरतः सर्वदलेन तदनुगतवान् तद्योजनं गत्वा स्थितं, ततः सा योजनसंख्या जाता, पूर्वयां व मागधतीर्थ प्राप्पाष्टमभक्कोपितो रथेन समुद्रमवगाह्य चकनाभि यावत्, ततो नामाई वारं | विसृष्टवान्, स द्वादमा योजनानि गत्या मागधतीर्थकुमारस्य भवने पतितः, स तं दृष्ट्वा परिकुपितो भणति-क पुषोभार्थितमार्थक: ?, अध नाम पश्यति, ज्ञातं | यथा अपनवकवीति, शारं पूधामणि च गृहीत्वोपस्थितो भणति-अहं तव पौरस्त्योऽन्तपालः, तदा तथाट दिकं महामहिमान करोति । एवमेतेन क्रमेण | | दक्षिणस्यां वरदामं अपरयां प्रभास, तदा * मरीचिवान्. + पुवामुई.
4
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: भारतस्य दिग्विजय-साधनार्थे गमनं
~309~