________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३४७], भाष्यं [३१...],
ततो उसभकूडए नाम लिहइ, ततो सुसेणो उत्तरिलं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेणावती | उत्तरिलं गंगानिक्खूड ओयवेइ, भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ,ततो वेयढे पबएणमिविणमिहिं समं बारस |संवच्छराणि जुद्धं, ते पराजिआ समाणा विणमी इत्थीरयणं णमी रयणाणि गहाय उवहिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागांच्छंति, पच्छा दक्खिणिलं गंगानिक्खूड सेणावई ओयवेइ, एतेण कमेण सट्ठीए वाससहस्सेहिं भारह वासं अभिजिणिऊण अतिगओ विणीयं रायहाणिति, वारस वासाणि महारायाभिसेओ, जाहे बारस वासाणि महारायाभिसेओ वत्तो राइणो विसजिआ ताहे निययवग्गं | सरिउमारतो, ताहे दाइजति सबे निइल्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुलंगितमुही, सा य जदिवसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तं पासित्ता रुहो ते कुटुंबिए भणइ-किं मम नस्थि भोयणं, जं एसा एरिसी
तत अपभकूटे नाम लिखति, सत: सुषेण औतरीय सिन्धुनिष्कूटं उपयाति, ततो भरतो गलामुपयाति, पारसेनापतिरोत्तरं ममानिष्फूटमुपयाति, भरतोऽपि गङ्गया साध वर्षसहयं भोगान्भुनक्ति, ततो वैताकये पर्वते नमिविनमिभ्यां समं द्वादश संवत्सराणि युद्ध, तौ पराजितौ सन्तौ विनमिः बीरवं नमिः रवानि गृहीत्वोपस्थिती, पश्चात्खण्डमपालगुहाया नृत्यमाल्य देवमुपयाति, ततः खण्डमपातगुहाया नियोति, गङ्गाकूले नव निधय उपागच्छन्ति, पश्चात् दाक्षिगाय गङ्गानिकूट सेनापतिरुपयाति, एतेन क्रमेण षष्टया वर्षसहौः भारत वर्ष अभिजियातिगतो विनीता राजधानीमिति, हावका वर्षाणि महाराजाभिषेको, यदा द्वादश वर्षाणि महाराजाभिषेको वृतो राजानो विमृष्टाः सदा निजकवर्ग यार्तुमारब्धः, तदा दर्शन्ते सर्वे निजकाः, एवं परिपाव्या सुन्दरी दर्शिता, सा पण्डराङ्गितमुखी, सा च यदिवसे रुवातमादिवसादारभ्याचाम्लानि करोति, तारा रुष्टस्तान् कौटुम्विकान् भणति-किं मम नास्ति भोजनं, यदेषा इंशी * नामयं. + गंगाकूलेण. गच्छतित्ति महारला.
KARE
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | भगवत् पुत्री सुन्दरी एवं तस्या चारित्रराग:
~311