________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा - ], निर्युक्ति: [ ३४३], भाष्यं [३१...],
भरहो सबिडीए भगवंतं बंदिवं पयट्टो, मरुदेवीसामिणी य भगवंते पवइए भरहरजसिरिं पासिऊण भणियाइआ-मम पुत्तस्स एरिसी रज्जसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइति उपेयं करियाइआ भरहस्त तित्थकरविभूई वर्णेतरसवि न पत्तिजियाइआ, पुत्तसोगेण य से किल शामलं चक्खुं जायं रुयंतीए, तो भरहेण गच्छंतेण विष्णत्ता-अम्मो ! एहि, जेण भगवओ विभूई दंसेमि । ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गयणमंडलं सुरसमूहेण विमाणारुदेणोत्तरंतेण विरायंतधयवडं पहयदेवदुंदुहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पेच्छ जइ एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइच्छत्तं पासंतीए चेव केवलमुप्पण्णं । अण्णे भणति भगवओ धम्मकहासद्दं सुणंतीए । तक्कालं च से खुट्टमाउगं, ततो सिद्धा, इह भारहोसपिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, सरीरं च खीरोदे छूढं, भगवं च समवसरणमज्झत्थो सदेवमणुया सुराए
१ भरतः सर्वय भगवन्तं वन्दितुं प्रवृतः महदेवीस्वामिनी च भगवति प्रमजिते भरतराज्यश्रियं दृष्ट्रा भणितवती-मम पुत्रस्येशी राज्य श्रीरभवत्, साम्प्रतं स पिपासापरिगतः ननो हिण्डत इत्युद्वेगं कृतवती, भरते तीर्थकरविभूतिं वर्णयत्यपि न प्रतीतवती पुत्रशोकेन च तस्याः किल ध्यामलं प्रक्षुजतं हत्याः, तदा भरतेन गच्छता विज्ञता अन्य युहि वेन भगवतो विभूतिं दर्शयामि तदा भरतः हस्तिस्कन्धे पुरतः कृत्वा निर्गतः, समवसरणदेशे च गगनमण्डलं सुरसमूहेन विमानारूडेनोतरता विराजध्वजपटं प्रहतदेवदुन्दुभिनिनादापूरितदिग्मण्डलं दृड्डा भरतो मणितवान् पश्य यदि ईटशी डिम कोटीश तसहस्रभागेनापि ततस्तथा भगवतश्छत्रातिच्छत्रं पश्यन्त्या एव केवलमुत्पन्नं । अन्ये भणन्ति-भगवतो धर्मकथाशब्दं शृण्वन्त्याः | तरकालं च तस्याः त्रुटितमायुः ततः सिद्धा, इह भरतावसर्पिभ्यां प्रथमसिद्ध इतिकृत्वा देवैः पूजा कृता, शरीरं च क्षीरोदे क्षिप्तं, भगवन समवसरणमध्यस्थः सदेवमनुजासुरायां
Education intemational
For P
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः मरुदेव्या: केवलज्ञान एवं निर्वाणस्य प्रबन्ध:
~307~