________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३४१], भाष्यं [३१...],
आवश्यक-
बालक
हारिभद्रीयवृत्तिः विभागः१
%
॥१४८
ME%
देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकाबदाते शरीरे जटा एवाजनरेखा इव राजन्त्य उपलभ्य घृता इति गाथार्थः ॥ ३४१ ॥ इदानीमुक्तानुक्तार्थसंग्रहपरां संग्रहगाथामाह|उजाणपुरिमताले पुरी(इ) विणीआइ तत्व नाणवरं । चक्कुप्पांया य भरहे निवेअणं चेव दोण्हपि ॥ ३४२ ॥ | गमनिका-उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन् , पूर्वी विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चकोत्पादश्च बभूव । 'भरहे निवेअर्ण चेव दोण्हपि' त्ति भरताय निवेदनं च द्वयोरपि-ज्ञानरलचकरलयोः तन्नियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः ।। ३४२ ॥ अत्रान्तरे | भरतश्चिन्तयामास-पूजा तावडूयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ? किं चक्ररत्नस्य उत तातस्येति, तत्रतापंमि पूइए चक पूइ पूअणारिहो ताओ । इहलोइअं तु चकं परलोअसुहावहो ताओ ॥ ३४३ ॥ गमनिका-'ताते'-त्रैलोक्यगुरी पूजिते सति चक्र पूजितमेव, तत्पूजानिवन्धनत्वाचकस्य । तथा पूजामर्हतीति पूजाई तातो वत्तेते, देवेन्द्रादिनुतत्वात्। तथा इह लोके भवं चैहलौकिकं तु चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति? ऐहिकमेव |चक्र, सांसारिकसुखहेतुत्वात् । परलोके सुखावहः परलोकसुखावहस्तातः, शिवसुखहेतुत्वाद् इति गाथार्थः ॥ ३४३॥ तस्मात् | "तिष्ठतु तावच्चक, तातस्य पूजा कर्तुं युज्यते' इति संप्रधार्य तत्पूजाकरणसंदेशव्यापतो बभूव । इदानीं कथानकम्
॥१४८॥
* पापाभो य (स्यात्) + आइहवरसालाए उप्पणं चारयण भरहस्स । जक्यसहस्सपरिखुदं सवरयणामयं पकं ॥1॥ (म.पा.)
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति :
~306~