________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [ ३३५], भाष्यं [३१...],
कलं सविडीए पूएमहदडु धम्मचक्कं तु । विहरह सहस्समेगं छउमत्थो भारहे वासे ॥ ३३५ ॥ बहलीअडंबइल्ला जोण गविसओ सुवण्णभूमी अ । आहिंडिआ भगवआ उसभेण तवं चरंतेणं ॥ ३३६ ॥ बहली अ जोणगा पल्हगा य जे भगवया समणुसिद्धा । अन्ने य मिच्छजाई ते तइआ भइया जाया ॥ ३३७ ॥ | तित्थयराणं पढमो उसभरिसी विहरिओ निरुषसग्गो । अट्ठावओ णगवरो अग्ग (घ) भूमी जिणवरस्स ||३३८ || छउमत्थष्परिआओ वाससहस्सं तभो पुरिमताले । णग्गोहस्स व हेडा उप्पण्णं केवलं नाणं ॥ ३३९ ॥ फग्गुणबहुले एकारसीद अह अहमेण भन्तेणं । उप्पण्णंमि अनंते महत्वया पंच पण्णव ॥ ३४० ॥
आसां भावार्थः सुगम एव, नवरम् अनुरूपक्रियाऽध्याहारः कार्यः, यथा कलं - प्रत्यूषसि सर्वर्ध्या पूजयामि भगवन्तम्- आदिकर्त्तारं अहमिति - आत्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्रं तु चकारेत्यादि गाथापट्टाक्षरार्थः ।। ३३५-३४० ॥ | महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाहउप्पण्णमि अणते नाणे जरमरणविप्प मुक्कस्स । तो देवदाणविंदा करिंति महिमं जिविंदस्स ।। ३४१ ॥
गमनिका - उत्पन्ने-घातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरा-बयोहानिलक्षणा मरणं-प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तबद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां - ज्ञानपूजां जिनवरेन्द्रस्य । देवेन्द्रग्रहणात् वैमानिकज्योतिष्कग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरेन्द्रग्रहणं । सर्वतीर्थकराणां च
For Fasten
www.ncbrary.or
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~ 305~