________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा - ], निर्युक्ति: [ ३१६], भाष्यं [३०...],
गमनिका - ऋषभो वृषभसमगतिर्गृहीत्वा अभिग्रहं 'परमघोरं परमः - परमसुखहेतुभूतत्वात् घोरः - प्राकृतपुरुषैः कर्त्तुमशक्यत्वात् तं 'व्युत्सृष्टत्यकदेहो विहरति ग्रामानुग्रामं तु' ब्युत्सृष्टो - निष्प्रतिकर्मशरीरतया, तथा चोक्तम्- 'अच्छिपि नो पमज्जिज्जा, णोऽविय कंडुविया मुणी गाय' त्यक्तः खलु दिव्याद्युपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः ॥ ३१६ ।। स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्त्तते, लोकस्य परिपूर्णत्वादभावाच्च, तथा चाह मूलभाष्यकारः
गवि ताव जणो जाणइ का भिक्खा ? केरिसा व भिक्खयरा ? |
ते भिक्खमलभमाणा वणमज्झे तावसा जाया ॥ ३१ ॥ ( सू० भा० )
गमनिका - नापि तावज्जनो जानाति का भिक्षा ? कीदृशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्परीषहार्त्ता भगवतो मौनव्रतावस्थिताद् उपदेशमलभमानाः कच्छमहाकच्छावेवोक्तवन्तः - अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं १, तावाहतुः वयमपि न विद्मः, यदि भगवान् अनागतमेव पृष्टो भवेत् किमस्माभिः कर्त्तव्यं १ किं वा नेति, ततः शोभनं भवेत्, इदानीं तु एतावद्युज्यतेभरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चासितुं न शक्यत इत्यतो वनवासो नः श्रेयान् तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकुले रम्यवनेषु वल्कल1 अक्ष्यपि नो प्रमार्जयेत् नापि च कष्ट्येत् मुनिर्गानम्.
Education infamational
For Parts Only
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ऋषभदेवस्य आहार अन्तराय कथनं एवं तं भिक्षाप्राप्तेः कथा
~ 295~