________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [३११], भाष्यं [३०...],
आवश्यक | दसहि सहस्सेहि उसभो सेसा उसहस्सपरिचुडा सिहा। कालाइ जं न भणि पढमणुओगाउ तं णेअं॥३१॥ हारिभद्री
इचेवमाइ सव्वं जिणाण पढमाणुओगओणेअं। ठाणासुण्णत्थं पुण भणि २१ पगयं अओ वुच्छं ॥३१२॥ यवृत्तिः ॥१४॥ उसभजिणसमुट्ठाणं उठाणं जं तओ मरीइस्स । सामाइअस्स एसो जं पुब्वं निग्गमोऽहिंगओ ॥ ३१३ ॥
विभागः१ एता अप्यष्टौ निगदसिद्धा एव । |चित्तबहुलडमीए चउहि सहस्सेहि सो उ अवरण्हे । सीआ मुर्दसणाए सिखत्थवर्णमि छठेणं ।। ३१४ ॥ __गमनिका-चैत्रबहुलाष्टम्यां चतुर्भिः सहस्रैः समन्वितः सन् अपराहे शिबिकायां सुदर्शनायां व्यवस्थितः सिद्धार्थेवने षष्ठेन भक्तेन निष्कान्त इति वाक्यशेषः, अलकूरणकं परित्यज्य चतुर्मुष्टिकं च लोचं कृत्वेति ॥३१४ ॥ आह-चतुर्भिः
सहस्रः समन्वित इत्युक्तं, तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याहIMचउरो साहस्सीओ लोअं काऊण अप्पणा चेव । जे एस जहा काही तं तह अम्हेऽवि काहामो ॥१५॥ का गमनिका प्राकृतशैल्या चत्वारि सहस्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञा कृतवन्त:-'यत्' क्रियाऽनुष्ठानं 'एप' भगवान् 'यथा' येन प्रकारेण करिष्यति तत्तथा 'अम्हेऽवि काहामोत्ति' वयमपि करिष्याम इति || गाथार्थः ॥ ३१५ ॥ भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिक प्रतिपद्य बिजहार । तथा चाह
M ॥१४२॥ ___ उसभी वरवसभगई चित्तूणमभिग्गहं परमघोरं। वोसहचत्तदेहो विहरइ गामाणुगामं तु ॥३१६॥
*बसमसमगइ.
।
JABERatinintamational
ainatorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~294~