________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Education intimat
[भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [ ३०२], भाष्यं [३०...],
छउमत्थकालमितो सोहे सेसओ उ जिणकालो। सव्वाउअंपि इत्तो उसभाईणं निसामेह ॥ ३०२ ॥ रासी १ बिसत्तरि २ सही ३ पण्णासमेव ४ लक्खाई ।
चत्त ५ तीसा ६ वीसा ७ दस ८ दो ९ एगं १० च पुण्वाणं ॥ ३०३ ॥ चरासी ११ बावन्तरी १२ अ सही १३ अ होड़ वासाणं ।
तीसा १४ प दस १५ य एवं १६ च एवमेए सय सहस्सा ॥ ३०४ ॥
पंचा सहस्सा १७ चउरासीई अ १८ पंचवण्णा १९ य ।
तीसा २० य दस २१ य एगं २२ सयं २३ व बावत्तरी २४ चेव २० ।। ३०५ ॥
एताश्च एकोनत्रिंशदपि गाथाः सूत्रसिद्धा एव द्रष्टव्या इति । गतं पर्यायद्वारम् इदानीमन्तक्रियाद्वारावसर इति, तत्रान्ते क्रिया अन्तक्रिया - निर्वाणलक्षणा, सा कस्य केन तपसा व जाता ?, वाशब्दात्कियत्परिवृतस्य चेत्येतत्प्रतिपादयन्नाह - निव्वाणमंतकिरिआ सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिनिंदस्स छडेणं ॥ ३०६ ॥ अद्वावयचंपुचिंत पावासम्मेअसेलसिहरेनुं । उसभ वसुपुज नेमी वीरो सेसा य सिद्धिगया ॥ ३०७ ॥ एगो भयवं वीरो तित्तीसाइ सह निव्दुओ पासो । छत्तीस एहिं पंचहिं सएहि नेमी उ सिडिगओ ॥ ३०८ ॥ पंचहि समणसएहिं मल्ली संती उ नवसपहिं तु । अट्ठसएणं धम्मो सहि छहि वासुपुज्जजिणो ॥ ३०९ ॥ सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साई । पंचसपाह सुपासे पउमाभे तिष्णि अड सया ॥ ३१० ॥
For Fans Only
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~293~