________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [३१६...], भाष्यं [३१],
आवश्यक- चीरधारिणः खल्वाश्रमिणः संवृत्ता इति, आह च 'वनमध्ये तापसा जाताः' इति गाथार्थः ॥ तयोश्च कच्छमहाकच्छयो।
हारिभद्री INIसुती नमिविनमिनी पित्रनुरागात् ताभ्यामेव सह विहृतवन्तौ, तौ च वनाश्रयणकाले ताभ्यामुक्ती-दारुणः खल्विदा- यत्तिा
नामस्माभिर्वनवासविधिरङ्गीकृतः तद्याथ यूयं स्वगृहाणीति, अथवा भगवन्तमेव उपसर्पधः, स वोऽनुकम्पयाऽभिलषित- विभागः१ फलदो भविष्यति, तावपि च पित्रो प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य प्रतिमास्थिते भगवति || जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूछ्यमानं सुगन्धिकुसुमप्रकरं च अवनतोत्तमाज-1 क्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपाश्र्षे खगम्यग्रहस्ती तस्थतुः ॥ तथा चाह नियुक्तिकारःनमिधिनमीणं जायण नागिंदो विजदाण वेअड्डे । उत्तरदाहिणसेढी सद्दीपण्णासनगराई ॥ ३१७ ॥
अक्षरगर्मनिका नमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताढ्ये पर्वते उत्तरद-16 क्षिणश्रेण्योः यथायोग षष्टिपश्चाशनगराणि निविष्टानीति गाथाक्षरार्थः ॥ ३१७ ॥ भावार्थः कथानकादवसेयः, तच्चेदम् । अन्नया धरणो नागराया भगवंतं वंदओ आगओ, इमेहि य विष्णविअं, तओ सो ते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अस्थि किंचि दायचं, मा एयं जाएह, अहं तुभं भगवओ भत्तीप देमि, सामिस्स सेवा अफला माह
| ॥१४॥ मन्थदा धरणो मागराजः भगवन्तं वन्दितुमागतः, आभ्यां विज्ञप्तं च, ततः स ती तथा वाचमानौ भणति-भगवान् वक्तसङ्गः, नतस्य वियते विधिहातव्यं, मैनं वाचिष्ट, अहं वां भगवतो भक्त्या ददामि, स्वामिनः सेवाइफला मा. * नेदम् प्र.. + चा.
wwwsaneiorary on
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~2964