________________
आगम
(४०)
ཡྻ
सूत्रांक
[-]
अनुक्रम [-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा -], निर्युक्ति: [२३४], भाष्यं [३०...],
मगहारायगिहाइसु मुणओ खित्तारिएस विहरिंसु । उसभो नेमी पासो वीरो अ अणारिएसुंपि ॥ २३४ ॥ सूत्रसिद्धा । गतं ग्राम्याच्चारद्वारं साम्प्रतं परषहद्वारं व्याचिख्यासयाऽऽह
उदिआ परीसहा सिं पराइआ ते अ जिणवरिंदेहिं | नव जीवाइपयत्थे उवलभिऊणं च निक्खता ८ ॥ २३५॥
व्याख्या - उदिताः परीषाहाः शीतोष्णादयः अमीषां पराजितास्ते च जिनवरेन्द्रः सर्वैरेवेति ॥ गतं परीषहद्वारं, व्याख्याता च प्रथमद्वारगाथेति ॥ साम्प्रतं च द्वितीया व्याख्यायते तत्रापि प्रथमद्वारम् आह च नव जीवादिपदार्थान् उपलभ्य च निष्क्रान्ताः, आदिशब्दाद् अजीवाश्रवबन्धसंवरपुण्यपापनिर्जर (मोक्षग्रह इति गाथार्थः ॥ २३५ ॥ गतं जीवोपलम्भद्वारम् अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाह
| पढमस्स बारसंग सेसाणिकारसंग सुयलंभो ९ । पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥ २३६ ॥ पञ्चक्खाणमिणं १० संजमो अ पढमंतिभाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो अ सव्वेसिं ११ ॥ २३७॥ गाथाद्वयं निगदसिद्धमेव, नवरं 'पढमंतिमाण दुविगप्पो' त्ति सामायिकच्छेदोपस्थापनाविकल्पः ॥ २३६-२३७ ॥ साम्प्रतं छद्मस्थकालतपः कर्मद्वारावयवार्थव्याचिख्यासयाऽऽह
बाससहस्सं १ बारस २ चउदस ३ अट्ठार ४ बीस ५ वरिसाई ।
मासा छ ६ व ७ तिष्णि अ ८ च ९ तिग १० दुग ११ मिक्कग १२ दुर्ग च १३ ॥ २३८ ॥
For Purs at Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~285~
incibrary org