________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२३९], भाष्यं [३०...J,
हा यवृत्तिः
आवश्यकतिग १४ दुग १५ मिकग १६ सोलस वासा १७ तिषिण अ१८ तहेवऽहोरत्तं १९ ।
हारिभद्रीमासिकारस २० नवर्ग २१ चउपपण दिणाइ २२ चुलसीई २३ ॥ २३९॥ । ॥१३८॥ तह बारस वासाई, जिणाण छउमस्थकालपरिमाणं १२।उग्गं च तवोकम्मं विसेसओ वडमाणस्स १३॥२४०॥
& विभागः१ एतास्तिस्रोऽपि निगदसिद्धा एव ॥ २३८-२३९-२४० ॥ इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहफग्गुणयहुलिकारसि उत्तरसाहाहि नाणमुसभस्स पोसिकारसि सुद्धे रोहिणिजोएण अजिअस्स २॥२४॥ कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिणस्स।पोसे सुहचउद्दसि अभीइ अभिणंदणजिणस्स ४ ॥२४२॥ चित्ते सुद्धिकारसि महाहि सुमइस्स नाणमुप्पणं । चित्तस्स पुषिणमाए पउमाभजिणस्स चित्ताहिं ६ ॥२४३॥ फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्साफग्गुणबहुले सत्तमि अणुराह ससिप्पहजिणस्स८॥२४४।।
कत्तिअसुद्धे तइया मूले सुविहिस्स पुप्फदंतस्स ९।पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिणस्स १०॥२४॥ दापण्णरसि माहबहुले सिजंसजिणस्स सवणजोएणं ११ सयभिय वासुपुजे बीयाए माहसुद्धस्स १२ ॥ २४६॥
पोसस्स सुट्ठी उत्सरभद्दवय विमलनामस्स १२ । वइसाह बहुलचउदसि रेवइजोएणऽणतस्स १४ ॥२४७॥
पोसस्स पुषिणमाए नाणं धम्मस्स पुस्सजोएणं १५। पोसस्स सुदनवमी भरणीजोगेण संतिस्स १६ ॥ २४८॥ ॥१३८॥ है चित्तस्स सुद्धतहा कित्तिअजोगेण नाण कुंथुस्स १७। कत्तिअसुद्धे वारसि अरस्स नाणं तु रेवइहिं १८ ॥२४॥ IDIमग्गसिरसुडइकारसीइ मल्लिस्स अस्सिणीजोगे १९ फग्गुणबहले पारसि सवणेणं सुब्बयजिणस्स२० ॥२५॥
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~286~