________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२२७], भाष्यं [३०...],
आवश्यक- ॥१३७॥
T༔ ༔ Tཤྩ བླ
सुमई थ निचभत्तेण निग्गओ वासुपुज्ज जिणो चउत्थेणं । पासो मल्लीवि अ अट्टमेण सेसा उ छट्टेणं ॥२२८॥ हारिभद्री| व्याख्या सुमतिः तीर्थकर, थेति निपातः, 'नित्यभकेन' अनवरतभक्तेन 'निर्गतो' निष्कान्तः, तथा वासुपूज्योा .यवृत्ति जिनश्चतुर्थेन, निर्गत इति वर्तते, तथा पाश्चों मयपि चाष्टमेन, 'शेषास्तु' ऋषभादयः षष्ठेनेति गाथार्थः ॥२२८।। साम्प्रत
विभागः१ | मिहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्कान्त इत्येतत्प्रतिपाद्यते| उसभो अ विणीआए बारवईए अरिहवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥ २२९॥
उसभो सिद्धत्ववर्णमि वासुपुजो बिहारगेहंमि । धम्मो अ बप्पगाए नीलगुहाए अ मुणिनामा ।। २३०॥ | आसमपयंमि पासो वीरजिर्णिदो अनायसंडमि । अवसेसा निक्खंता, सहसंपवणमि उजाणे ॥ २३१ ।। एतास्तिस्रोऽपि निगदसिद्धा एवं ॥ इदानी प्रसङ्गत एव निर्गमणकालं प्रतिपादयन्नाहपासो अरिहनेमी सिजसो सुमह मल्लिनामो अ । पुवण्हे निक्खंता सेसा पुण पच्छिमहमि ॥ २३२ ॥ निगदसिद्धा इत्यलं विस्तरेण ॥ गतमुपधिद्वारं, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव । इदानीं ग्राम्याचारद्वारावयवार्थे प्रतिपादयन्नाहगामायारा विसया निसेविआ ते कुमारवज्जेहिं ६।गामागराइएमु व केसु विहारो भवे कस्स ॥२३३॥
त ॥१३७॥ व्याख्या-ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारवर्जस्तीर्थकृद्धिा, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति गाथार्थः॥ २३३ ।। तत्र
ainatorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~284~