________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [२१६], भाष्यं [३०...],
(४०)
2
भावार्थः स्पष्ट एव, नवरं पूर्वसूर्य-पूर्वाहे इत्यर्थः, इति गाथार्थः ॥ २१६ ॥ कियत्प्रतिदिनं दीयत इत्याह
एगा हिरण्णकोडी अट्टेव अणूणगा सयसहस्सा । सूरोद्यमाईअं दिजह जा पायरासाओ ॥ २१७॥ ला गमनिका पूर्वार्ध सुगम, कथं दीयत इत्याह-सूर्योदय आदौ यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य। शादीयत इत्यर्थः, कियन्तं कालं यावत् ?-प्रातरशनं प्रातराशः प्रातर्भोजनकालं यावत् इति गाथार्थः ॥ २१७ ॥ यथा
दीयते तथा प्रतिपादयन्नाहसिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसुं। दारेसु पुरवराणं रत्थामुहमज्झयारेसुं ॥ २१८॥
वरवरिआ घोसिवइ किमिच्छों दिज्जए बहुविही।सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे ॥ २१९॥ ठा तत्र शुक्रांट त्रिकं । चतुष्कं + चत्वरं चतुर्मुखं 'महापथो राजमार्गः, पथशब्दः प्रत्येकमभिसंवध्यते, 12 सिङ्घाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थः, 'रथ्यामुखानि' रथ्याप्रवेशा'मध्य-2 कारा' मध्या एव तेषु रथ्यामुखमध्यकारेप्विति गाथार्थः । किं ?, वरवरिका घोप्यते-वरं याचध्वं वरं याचाध्वमित्येवं घोषणा
समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति-कः किमिच्छति ? यो यदिच्छति तस्य तद्दानं समयत एव किमिदच्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्त
58-150250-25%95+050-
4
*सिधाटक. + मध्या. याचयध्वं.
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~281~