________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [२१४], भाष्यं [३०...],
आवश्यक
यवृत्तिः
॥१३५॥
सारस्सय १ माइबा २ वण्ही ३ वरुणा ४ य गहतोया ५य।
हारिभद्रीतुसिआ ६ अब्बावाहा ७ अग्गिच्चा ८ चेव रिहा ९य ॥२१४ ।। गमनिका-'सारस्सयमादिचत्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिका, 'वण्ही वरुणा यत्ति' प्राकृतशैल्या वकार
विभागः१ लोपात वयरुणाच, गर्दतोयाश्च तुषिता अव्यावाधाः 'अग्गिच्चा चेव रिठा यत्ति' अग्नयश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तात्स्थ्यात्तापदेशः' ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्ट-18 कृष्णराजीस्थापना वेवम् । उक्तं च भगवत्याम्-“कहिणं भंते ! कण्हराईओ पण्णत्ताओ?, गोयमा ! उप्पिं सर्णकुमारमाहिंदाणं कप्पाणं हेहि बंभलोए कप्पे रिडे विमाणपत्थडे, पत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ट कण्हराईओ पण्णत्ताओ" एताश्च स्वभावत एवात्यन्तकृष्णा वर्तन्त इति, अलं प्रपश्यकथयेति गाथार्थः ॥ २१४ ॥
एए देवनिकाया भयवं घोहिंति जिणवरिंदं तु । सबजगजीवहि भय तित्थं पवत्तेहिं ॥२१५॥ गमनिका-एते देवनिकायाः स्वयंबुद्धमपि भगवन्तं बोध्यन्ति जिनवरेन्द्रं तु, कल्प इतिकृत्वा, कथम् , सर्वे च ते जगज्जीवाश्च सर्वजगजीवाः तेषां हितं हे भगवन् ! तीर्थं प्रवर्तयस्वेति गाथार्थः ।। २१५ ॥ उक्तं संबोधनद्वारम्, इदानीं | परित्यागद्वारमाहसंवच्छरेण होही अभिणिक्खमणं तु जिणवरिंदाणं। तो अत्थसंपयाणं पवत्तए पुब्यसरंमि ॥ २१६ ॥
G ॥१३५॥ कुत्र हे भगवन् ! कृष्णराजयः प्रज्ञप्ताः, गौतम ! उपरि सनत्कुमारमाहेन्द्रयोः कल्पयोरयताइह्मलोके कल्पे रिहे प्रसटनिमाने, भत्र अक्षाटकसमचतुरस्त्रसंस्थानसंस्थिता भष्ट कृष्णराजयः प्रज्ञप्ताः, * संवन्धविवक्षा.
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~280~