________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -, मूलं [-/गाथा-], नियुक्ति: [२११], भाष्यं [३०...],
प्रत सूत्रांक
उपायो-द्वादशाङ्गं प्रवचनम् अथवा पूर्वाणि धर्मोपार्यस्तस्य देशकाः-देशयन्तीति देशकाः, तेच सर्वतीर्थकृतां गणधरा| टाएव, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः। तथा पर्याय इति-कः कस्य प्रत्रज्यादिपर्याय इत्येतद्वकव्यं । तथा
अन्ते क्रिया अन्तक्रिया सा च निर्वाणलक्षणा, सा च कस्य केन तपसा संजाता वाशब्दात् कस्मिन् वा संजाता कियत्परि४ वृतस्य चेति वक्तव्यमिति तृतीयद्वारगाथासमासार्थः ॥ २०९-२१०-२११ ॥ इदानीं प्रथमद्वारगाधाऽऽद्यदलावयसे वार्थप्रतिपादनायाह
सच्वेऽवि सयंबुद्धा लोगन्तिअबोहिआ य जीएणं १ । सव्वेसिं परिचाओ संवच्छरिअं महादाणं ।। २१२ ॥ | व्याख्या सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात् , लोकान्तिका:-सारस्वतादयः है| तद्बोधिताच जीतमितिकृत्वा-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुत-स्वयंबुद्धानपि भगवतो बोधयन्तीति । |सर्वेषां परित्यागः सांवत्सरिक महादान-वक्ष्यमाणलक्षणमिति गाथार्थः ।। २१२॥ रज्जाइचाओऽवियर पत्ते को व कत्तिअसमग्गोको कस्सुवही? कोवाऽणुण्णाओ केण सीसाणं४॥२१॥
व्याख्या-राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैका को वा कियत्समग्र इति वाच्यं, कः कस्योपपिरिति, को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः ॥२१३ ॥ इदं च गाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् । साम्प्रतं | प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाह
*धर्मोपायय.
अनुक्रम
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~279~