________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [२१९], भाष्यं [३०...],
आवश्यक
॥१३६॥
प्रत सूत्रांक
बहुविधिक । 'सुरअसुरेत्यादि' सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहण,देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदि- हारिभद्रीतव्यमिति गाथार्थः ॥ २१८-२१९ ॥ इदानीमेकैकेन तीर्थकृता कियद्रव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाह- यदृत्तिः । तिण्णेव य कोडिसया अट्ठासीइंच हुँति कोडीओ। असिहं च सयसहस्सा एवं संवच्छरे दिपणं ॥ २२०॥ विभागः १ - भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षट्यधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः ॥ २२० ॥
॥ इति प्रथमवरवरिका ॥ साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहचीरं अरिहनेमि पासं मल्लिं च वासुपुजं च । एए मुत्तूण जिणे अवसेसा आसि रायाणो ॥ २२१ ॥ रायकुलेसुऽवि जाया विसुद्धवंसेसु खत्तिअकुलेसुन य इत्आिभिसेआ कुमारवासंमि पब्बइआ ॥२२२॥ संती कुंथू अ अरो अरिहंता चेव चवही अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ २२३ ।। | एताः तिम्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्य चोक्तलक्षणं विहाय प्रबजिता इत्येवं भावनीया ॥२२१-२२२-२२३ ॥ गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्याचिख्यासुराहएगो भगवं वीरो पासोमल्ली अतिहि तिहि सरहिं भय च वासपज्जोछह पुरिससएहि निक्खंतो ॥२२४॥1॥१६॥ | उग्गाणं भोगाणं रायण्णाणं च खत्तिआणं च । चउहि सहस्सेहसभो सेसा उ सहस्सपरिवारा ॥ २२५ ॥
* श्रीपाणिग्रहणराज्याभिषेकोभयरहिता इत्यर्थः ।
55ASAGAR
अनुक्रम
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~282~