________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -], मूलं [-/गाथा-], नियुक्ति: [१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
SACC
राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधात् विपर्ययाभावयुक्तत्वाचेति गाथासमासार्थः ॥ __आह-मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, । उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽमानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वपैरप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राह-एषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्यते, परोक्षत्वादिसाधर्म्यान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्व किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य "श्रुतं मतिपूर्वम्" (ब्यनेकद्वादशभेदम् श्रीतत्त्वार्थे अ०१सू०२०) इति वचनात्, तत्र पायो मतिश्रुतपूर्वकत्वात्प्रत्यक्षत्वसाधाच ज्ञानत्रयोपन्यास इति, तापि कालविपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधान्मनःपर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादि-18 साधम्योत्सर्वोत्तमत्वाच्च केवलस्येति गाथार्थः ॥ १ ॥
साम्पतं 'यथोद्देशं निर्देशः' इति न्यायाद ज्ञानपञ्चकादावुद्दिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते-तच्चाभि-18
*
-
*
न शेषज्ञानानामित्यर्थः २ मत्यादीनामपि तेन स्वरूपनिरूपणात् . ३ संक्षेपविवरणरूपत्वात् . ४ भावभुतस्व. ५ मिथ्याटेनिज्ञानावाप्तौ न प्राय मतिश्रुते स्त इति प्राय इति । ६ हानत्रयोपन्यासे.. लाभादिग्रहः.८ पुनलावलम्बनस्वादिः ९विपर्यषाभावत्वादिभित्रोच्यते ।
आभिनिबोधिक/मति-ज्ञानस्य स्वरुपम् एवं भेद-प्रभेदा:
~27~