________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
-
-
॥८
॥
6
-2
K
द्रीयथा मतिश्रुते विपर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेविभङ्गज्ञानं भवतीति विपर्ययसाधात् , य एव च मति-हाडभिती
श्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधात् , विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञान- यवृत्तिः त्रयं संभवतीति लाभसाधाच । तथा मनःपर्यवज्ञानं, अर्थ भावार्थः-परिः सर्वतो भावे, अवनं अवः, अवनं गमन विभागः १ वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मनसो वा पर्यवों मनःपर्यवः, सर्वतस्तत्परिच्छेदात इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं, अथवा मनसः पर्याया मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा* इत्यनर्थान्तरं, तेषु ज्ञानं मनःपर्यायज्ञानं, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्धेतृतीयद्वीपसमुद्रान्तर्वतिसं-13 ज्ञिमनोगतद्रव्यालम्बनमेवेति, तथाशब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् ?, छद्मस्थस्वामिसाधर्म्यात् , तथा पुद्गलमा-16 त्रालम्बनत्वसाम्यात्, तथा क्षायोपशमिकभावसाम्यात् , तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहाय मत्यादिज्ञाननिरपेक्षं. शुद्धं वा केवलं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसदृशमितिर्हदयं, ज्ञेयानन्तत्वाः अनन्तं वा केवलं, यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तूक्तसमुच्चयाः , केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त-12
विषयसप्तमी. र सम्बन्धे षष्टी. ३ विना दर्शनं ज्ञानेनानेन विशेषोपयोग इति, विशुद्धतरानि वा मनोदष्याणि जानात्वनेनेति ज्ञापनाथ वा. ५ अरूपिदम्पालम्बनन्यवछेदाप मान्नेति. ५ "जीयो अपलो प्राथपावणभोयणगुणाषिणाओ जेणं । तं पइ वह नाणं,जे पचक्कं तयं तिविहं" (वि०८५) इति. ६ अपेक्षास्त्र सहावस्थानरूपा. ७ मत्यादीना स्वावरणोपेतत्वात् , अशे लक्ष्म. ८ उत्पत्तिसमय एव.९ तारतम्यबत् म्यूनं पा कदापि, अन्यस्य कस्यापि रूभ्यरूपि| सूक्ष्मदूरेतरादिपदार्थाप्राहकाचात. ११ आधारापेक्षयासंख्येवरयेऽपि. पसंभवतो परि.
SAREauraininternational
~26~