________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
+
मिति वचनात् , तथा यावान्मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्षष्टिसागरोपमाण्यधिकानीति, उक्कं च भाष्यकारेण "दोवारे विजयाइसु गयस्स तिण्णचुए अहव ताई । अइरेंगे णरभविअं णाणाजीवाण सम्बद्धं ॥१॥" यथा च मतिज्ञानं क्षयोपशमहेतुक, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वव्यादिविषयम्, एवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षम् , एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमर्नयोरेवावधारयति, आभिनिबोधिकश्रुतज्ञाने एव परोक्षे| इति भावार्थः । तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृत परिच्छिंद्यते, मर्यादया वेति, [अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति बेति अवधिः, तैदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिमिति वेत्यवधिः, भावार्थः पूर्ववदेव, अवधानं वाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोकज्ञानद्वयसाधर्म्यप्रदर्शनार्थी, स्थित्यादिसाधात् , कथम् , यावान्मतिश्रुतस्थितिकाला प्रवाहापेक्षया अप्रतिपतितकसत्त्वाधारापेक्षया च, तावानेवावधेरपि, अतः स्थितिसाधम्यात्,
एकेन्द्रियादिपु क्षयोपशमसदावाहूयोः संज्ञासद्धावाच श्रुतसचा (वि.१०२ प्रभृतिके), सम्यग्ज्ञानापेक्षया. २ श्रीमता जिनभद्रगणिक्षमाश्रमणेन. दी बारी विजयारिषु गतस्य त्रीन् वारान् अच्युतेऽथवा तानि (पट्पष्टिसागरोपमाणि) अतिरिक्त नरमविक (मप्रतिपतितकजीवापेक्षया) भानाजीवाना सर्या (वि.४३), भोपादेशात्स्वादेशाद्वा. ५ आदिना क्षेत्रकालभावग्रहः पदम्येन्द्रियमबोनिष्पायरमात, . दर्शनरूपयोषष्पवणेदाप, रूपिअग्यास्मिकया. ९ क्षयोपकामयाभावरूपत्वेनेवर, भामस्वरूपं ज्ञानमिन्युक्तमिवम्, 'दावरण. 1-1.
SACRISION
SAREauratoninianimational
~25