________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -], मूलं [-/गाथा-], नियुक्ति: [१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
वश्यक
व्याख्या अर्थाभिमुखो नियेतो बोधः अभिनियोधः, अभिनिबोध एव आभिनिवोधिक, विनयादिपाठात् अभिनि-I हारिभद्रीबोधशब्दस्य “विनयादिभ्यष्ठा" (पा०५.४-३४) इत्यनेन स्वार्थ एव ठक्प्रत्ययो, यथा विनय एव चैनयिकमिति | यवृत्तिः त अभिनिबोधे वा भवं तेन वा निवृत्तं तन्मयं तत्प्रयोजनं वाअथवा ऽभिनिबुध्यते तद् इत्याभिनिबोधिक, अवग्रहादिरूपं विभागः१
मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपैचारादित्यर्थः, अभिनिबुध्यते वाऽनेने त्याभिनिवोधिक, तदावरणकर्मक्षयोपशम इति भावार्थः, अभिनिबुध्यते अस्मादिति वाऽऽभिनिबोधिक, तदावरणकर्मक्षयोपशम. एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिवोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वादू अभिनिबुध्यत इत्याभिनिबोधिक, आभिनिबोधिकं च तज्ज्ञानं चेति समासः तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतं, तदावरणाशयोपशम इत्यर्थः, श्रूयतेऽस्मादिति वा श्रुतं, तदावरणक्षयोपशम एव, श्रूयतेऽस्मिन्निति वा क्षयो-16 पशम इति श्रुतं, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात् , श्रुतं च तज्ज्ञानं चेति समासः,चशब्दस्त्वनयोरेवं तुल्यकक्षतोभावनार्थः, स्वाम्यादिसाम्यात्, कथम् , य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य "जत्थ मइनाणं तत्थ सुयणाण"*
पदार्थनान्तरीपकः. २ नियतविषयं, नतु विचन्द्रादिवत्. ३ प्रकाश्यप्रकाशकोभयरूपत्वादित्यर्थः, प्रा प्रकाशकम् . ४ एकत्वात् ककमैक्यात. ५ 'भावाकोंः' इत्यभिनिबोधशब्दनिष्पत्ती प्राग्वदाभिनिवोधिकशब्दनिष्पत्तिः, कर्तरि तु लिहादित्वादच्, ६ बहुलवचनात् कर्माविष्वपि को नपुंसके, प्राभृतको व्यमिति भग्वमाहेतिवचनायाभूताहा निष्पत्तिरेवमन्यत्राप्यूयम् . . ज्ञानदयानम्तरं चस्प पाठात्. तुल्यपक्षतोदोधनाय. "कृषन्तव्युत्पत्तये, उपसर्गावत्र विशेषको धातोः प्रकाशकमतौ * मित्रत्वाशङ्कापनोदाय कर्म१-४.
~24~