________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१७२], भाष्यं [३...,
आवश्यक- तस्स वेजस्स घरे एनओ सबे सन्निसण्णा अच्छति, तत्थ साह महप्पा सो किर्मिकुडेण गहिओ आइगतो भिक्खस्स, तेहिं हारिभद्री
सप्पणयं सहासं सो भण्णति-तुन्भेहिं नाम सबो लोगो खायचो, ण तुन्भेहिं तवस्सिस्स वा अणाहस्स वा किरिया यवृत्तिः ॥११६॥
कायबा, सो भणति-करेजामि, किं पुण? ममोसहाणि णत्थि, ते भणंति-अम्हे मोल्लं देमो, किं ओसहं जाइजउ?, सो विभागः१ भणति-कंबलरयण गोसीसचंदणं च, तइयं सहस्सपागं तिलं तं मम अस्थि, ताहे मम्गिडं पवत्ता, आग-1 मियं च णेहिं जहा-अमुगस्स वाणियगस्स अस्थि दोवि एयाणि, ते गया तस्स सगासं दो लक्खाणि घेत्तुं, वाणिअओ
संभंतो भणति-किं देमि?, ते भणंति-कंचलरयणं गोसीसचंदणं च देहि, तेण भण्णति-किं एतेहिं कजं?, भणंति-साहुस्स दाकिरिया कायचा, तेण भणित-अलाहि मम मोलेण, इहरहा एव गेण्हह, करेह किरियं, ममवि धम्मो होउत्ति, सो वाणि-18
यगो चिंतेइ-जई ताव एतेसिं बालाणं परिसा सद्धा धम्मस्सुवरिं, मम णाम मंदपुण्णस्स इहलोगपडिबद्धस्स नत्थि, सो ___ तस्प वैधव गृहे एकतः सनिषण्णालिष्ठन्ति, तत्र साधुमहात्मा स कृमि कुष्टेन गृहीतः अतिगतो भिक्षायै, तैः सप्रणयं सहास्यं सोऽभाणि-युष्माभिनाम सर्वो लोकः खादितम्यः, न युष्मामिः तपस्विनो वा अनाथस्य वा क्रिया (चिकित्सा) कर्तब्या, स भणति-करोमि किं पुनः मम औषधानि न सन्ति, ते भणन्ति-वर्ष मूल्यं दद्यः, किमौषधं याच्यते (तां), स भणति-कम्बलरख गोशीषचन्दनं च, तृतीयं सहसपार्क तैलं सन्ममास्ति, तदा मार्ग-IC यितुं प्रवृत्ताः, ज्ञातं च तैः यथा-अमुकस्य वणिजो हे अपि एते स्तः, ते गतास्तख सकाशंदे उक्षे गृहीत्वा, वणिक संम्रान्तो भयति-किं ददामि !, ते भणन्ति-कम्ब- ११६॥ | लरखं गोशीर्षचन्दनं च देहि, तेन भण्यते-किमतैः का!, भणन्ति साधोः क्रिया कर्तव्या, तेन भणितं-अकं मम मूल्येन, इतरथैव गृहीत कुरुष्वं क्रियां, ममापि धर्मों भवत्तिति, स वणिम् चिन्तयति-यदि तावदेतेषां बालानामीदशी श्रद्धा धर्मस्योपरि, मम नाम मन्दपुण्यस्ख इहलोकप्रतिबद्धस्त्र नास्ति, स * एगयओ. + कोडेण. बाइयोसयसहक
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~242~