________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [१७२], भाष्यं [३...],
मणूसो जाओ, तओ आउक्खएणं सोहम्मे कप्पे देवो उववण्णो, ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिला| वतीविजए वेयहपधए गंधारजणवए गन्धसमिद्धे विजाहरणगरे अतिबलेरण्णो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमञ्चेण सावगेण पिअवयस्सेण गाडयपेक्खाअक्खित्तमणो संबोहिओ, मासावसेसाऊ चावीसदिणे भत्तपञ्चक्खाणं काउं मरिऊण ईसाणकप्पे सिरिप्पभे विमाणे ललियंगओ नाम देवो जाओ, ततो चइऊण इहेब जंबूदीवे दीवे पुक्खलावइविजए लोहग्गलणगरसामी वइरजंघो नाम राजा जाओ, तत्थ सभारिओ पच्छिमे वए पच
यामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए सभारिओ मिहुणगो जाओ, तओ सोहम्मे ४ कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे खिइपइट्ठिए णगरे वेजपुत्तो आयाओ, जद्दिवसं च जातो तदिवसमे-18 गाहजातगा से इमे चत्तारि वयंसगा तंजहा-रायपुत्ते सेहिपुत्ते अमञ्चपुत्ते सत्थाहपुत्तेत्ति, संवहिआ ते, अण्णया कयाइ
मनुष्यो जातः, तत आयुःक्षयेण सौधर्मे कल्पे देव उत्पनः, ततयुवा इहैव जम्बूद्वीपे द्वीये अपरविदेवेषु गन्धिलावत्यां वैताझ्यपर्वते गान्धारजनपदे गन्धसमृन्द विद्याधरनगरे अतिबलराजस्य नप्ता शतबलराजस्य पुत्रः महाबलनामा राजा जातः, तत्र सुदिना अमात्येन श्रावकेण प्रियवयस्पेन नाटक|क्षाक्षिप्तमनाः संबोधितः, मासावशेषायुः द्वाविंशतिदिनी भक्तप्रत्याख्यानं कृत्वा मृत्वेशानकले श्रीप्रभे विमाने ललिताकनामा देवो जातः, वतब्युवेदव | जम्बूद्वीपे द्वीपे पुष्कलावती विजये लोहार्गलनगरस्वामी वनजहनामा राजा ज्ञातः, तत्र सभार्यः पश्चिमे वयसि प्रवजामीति चिन्तयन् पुत्रेण वासगृधे योग
धूपधूपिते (तेन)मारितः, मृत्वोत्तरकुल्पु सभार्यों मिथुनको जातः, ततः सौधर्म कल्ये देवो जातः, ततव्युत्वा पुनरपि महाविदेहे वर्षे क्षितिप्रतिष्ठिते नगरे | |वैयपुत्र आयातः, यदिवसे च ज्ञातस्तहिवसे एकाहजीतास्तस्येमे चत्वारो क्यस्यास्तयथा-राजपुत्रः श्रेडिपुत्रः अमावपुत्रः सार्थवाहपुत्र इति, संबंधिताले, अन्यदा कदाचित्, *तेणं. + बलस्स २०. पुणोनि म०,
Ajanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~241~