________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१७२], भाष्यं [३...,
हारिभद्री
सावकारा .यवृत्तिः
विभागः१
आवश्यक- तं च सोऊण बहवे तडियकप्पडियादओ पयदृति, विभासा, जाव तेण समं गच्छो साहूण संपडितो, को पुण कालो
चरमनिदाघो, सोय सत्थो जाहे अडविमज्झे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो अइदुग्गमा पंथत्तिका ॥११५॥
दि तत्थेव सत्यनिवेस कार्ड वासावासं ठितो, तंमि य ठिते सबो सत्थो ठितो, जाहे य तेसिं सथिल्लियाणं भोयणं णिद्विय
ताहे कंदमूलफलाणि समुद्दिसिउमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेण्हंति, एवं ४ काले वच्चंते थोवावसेसे वासारत्ते ताहे तस्स धणस्स चिंता जाता को एत्थ सत्थे दुक्खिओत्ति, ताहे सरिअं जहा मए
समं साहुणो आगया, तेसिं च कंदाइ न कप्पंति, ते दुक्खिता तवस्तिणो, कहं देमित्ति पभाए निमन्तिता भणंति-जं परं| अम्ह कप्पि होना तं गेण्हेज्जामो, किं पुण तुम्भं कप्पति ?, जं अकयमकारियं भिक्खामेत्तं, जंवा सिणेहादि, तो तेण साहूण घयं फासुयं विउल दाणं दिण्णं, सो य अहाउयं पालेत्ता कालमासे कालं किच्चा तेण दाणफलेण उत्तरकुराए
तत्वा च बहवसाटिककार्पटिकादयः प्रवर्तन्ते, विभाषा (वर्णन), वावतेन समं गछः साधूनां संपस्थितः, का पुनः कालः, परमनिदाघः, सच सार्थों बदाश्टवीमध्ये संप्राप्तः तदा वर्षाराषो जाता, तदा स सार्थवाहोऽतिदुर्गमाः पन्धान इतिकरवा तीच सार्थनिवेश कृत्वा वर्षावास स्थितः, तमिम स्थिते सर्वः। सार्थः स्थितः, यदा च तेषां साधिकाना भोजनं निष्ठितं तदा कन्दमूलफलानि समुष्ट (अ) आरब्धाः, तत्र साधवः दुःखिता यदि कथमपि यथाप्रवृचानि कभन्ते तदा गृहन्ति, एवं काले ब्रजति स्तोकावशेषो वर्षाशवः तदा धनख चिन्ता जाता-क एतभिन्सायें दासित हति, तदा स्मृतं यथा मया समं साधप आगतालेषां कम्दादिम कल्पते, ते दुःखितालपखिनः, कल्ये दास्प इति प्रभाते निमनिता भणन्ति-वत्परमम्मा कर भवेत्तगुद्दीष्यामः, किं पुनर्भवतां कल्पते , यदकृतमकारितं भिक्षामात्र यहा नेहादि, ततः तेन साधुभ्यो पूतं मासुकं विपुलं दानं दर्ष, स च यथायुकं पालयित्वा कालमासे कालं कृत्वा तेन दानफलेन उत्तरकुरुषु * होज, + सिणेहंति.
॥११५॥
k
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~240~