________________
आगम (४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [−], मूलं [−/गाथा-], निर्युक्ति: [ १७२ ], भाष्यं [३...],
'संवेगमावण्णो तहारूवाणं घेराणं अंतिए पवइओ सिद्धो । अमुमेवार्थं उपसंहरन् गाथाद्वयमाह - विज्जसुअस्स य गेहे किमिकुट्ठोबहुअं जई दहुं । विंति य ते विजयं करेहि एअस्स तेगिच्छं ॥ १७३ ॥ तिलं तेगिच्छसुओ कंबलगं चंदणं च वाणियओ । दाउं अभिणिक्खंतो तेणेव भवेण अंतगडो ॥ १७४ ॥ गमनिका — वैद्यसुतस्य च गेहे कृमिकुष्ठोपटुतं मुनिं दृष्ट्वा वदन्ति च ते वैद्यसुतं कुरु अस्य चिकित्सां तैलं चिकित्सकसुतः कम्बलकं चन्दनं च वणिग् दत्त्वा अभिनिष्क्रान्तः तेनैव भवेन अन्तकृत, भावार्थः स्पष्ट एव, क्वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः ॥ १७३ - १७४ ॥ कथानकशेपमुच्यते-इमेवि' घेत्तूण ताणि ओसहाणि गता तस्स साहुणो पासं जत्थ सो उज्जाणे पडिमं ठिओ, ते तं पडिमं ठिअं वंदिऊण अणुण्णवेंति - अणुजाणह भगवं । अम्हे तुम्हं धम्मविग्धं काउं उवडिआ, ताहे तेण तेल्लेण सो साहू अब्भंगिओ, तं च तिलं रोम कूवेहिं सर्व अइगतं, तंमि य अइगए किमिआ सषे संबुद्धा, तेहिं चलंतेहिं तस्स साहुणो अतीव वेयणा पाउन्भूया, ताहे ते निग्गते दडूण कंचलरयणेण
३ संवेगमापन्नः तथारूपाणां स्थविराणां भन्तिके मनजितः सिद्धः । २ इमेऽपि गृहीत्वा तान्पौषधानि गवास्तस्य साधोः पार्श्व यत्र स उद्याने प्रतिमया स्थितः ते तं प्रतिमया स्थितं वन्दित्वाऽनुज्ञापयन्ति-अनुजानीहि भगवन् ! वयं तव धर्मदिकमुपस्थिताः, तदा तेन तैलेन स साधुरभ्यङ्गितः तच तैलं रोमकूपैः (०पेषु) सर्व अतिगतं (ध्यानं ), तसिधातिगते कृमयः सर्वे संन्याः तेषु चसु तस्य साधोरतीय बेदना प्रादुर्भूता तदा ताक्षितान् दृष्ट्वा कम्बलरब्रेन * यति. + वन्दन्ते च रोमं कू०.
For Fans Only
Baby og
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~ 243~