________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- / गाथा-], निर्युक्ति: [१६८ ], भाष्यं [२...]
पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवा - धिक्काराख्या, एताश्च तिस्रो लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेया इति गाथार्थः ॥ १६८ ॥
| सेसा उ दंडनीई माणवगनिहीओ होति भरहस्स । उस भस्स गिहावासे असओ आसि आहारो ॥ १६९ ॥ गमनिका – शेष तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थितिप्रदर्शनार्थ, अम्यास्वप्यतीतासु एध्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशादेवाः देवकु रूत्तरकुरुक्षेत्रयोः स्वादूनि फलानि क्षीरोदाचोदकमुपनीतयन्त इति गाथार्थः ॥ १६९ ॥ इयं मूलनिर्युक्तिगाथा, एनामेव
भाष्यकृद् व्याख्यानयन्नाह -
परिभासणा उ पढमा मंडलिबंध मि होइ बीया उ ।
चार छविछेआई भरहस्स घडव्विहा नीई ॥ ३ ॥ (भाष्यम्)
गमनिका - यदुक्तं शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य' सेयं - परिभाषणा तु प्रथमा, मण्डलीबन्धश्च भवति द्वितीयातु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा - कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानं, तथा मण्डलीबन्धः - नास्मात्प्रदेशाद् गन्तव्यं, चारको बन्धनगृहं, छविच्छेदः - हस्तपादनासिकादिच्छेद इति, इयं
* भाष्यकारेण व्याख्यामादस्याः मूलत्वं तन्न पाश्चाखभागका निर्युक्ते मूलभाव्य० + बंधोमि । मूलभाष्यगाथेति नियुक्ति पुस्तके।
For Fans Only
www.jancibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~ 237~